SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ (१.९१-९१) देवतारोचनवण्णना ___ इध ठत्वा भाणवारा समोधानेतब्बा। इमस्मिहि सुत्ते विपस्सिस्स भगवतो अपदानवसेन तयो भाणवारा वुत्ता। यथा च विपस्सिस्स, एवं सिखीआदीनम्पि अपदानवसेन वुत्ताव । पाळि पन सङ्घित्ता । इति सत्तन्नं बुद्धानं वसेन अम्हाकं भगवता एकवीसति भाणवारा कथिता । तथा अविहेहि । तथा अतप्पेहि । तथा सुदस्सेहि । तथा सुदस्सीहि । तथा अकनिटेहीति सब्बम्पि छब्बीसतिभाणवारसतं होति । तेपिटके बुद्धवचने अजं सुत्तं छब्बीसतिभाणवारसतपरिमाणं नाम नत्थि, सुत्तन्तराजा नाम अयं सुत्तन्तोति वेदितब्बो । इतो परं अनुसन्धिद्वयम्पि निय्यातेन्तो इति खो भिक्खवेतिआदिमाह । तं सब्बं उत्तानमेवाति । इति सुमङ्गलविलासिनिया दीघनिकायट्ठकथायं महापदानसुत्तवण्णना निविता। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy