SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ दीघनिकाये महावग्गट्ठकथा (१.६९-६९) नामाति यस्मिं नाम लोके। पुरतो पातुरहोसीति तेहि दसहि ब्रह्मसहस्सेहि सद्धिं पातुरहोसि । अप्परजक्खजातिकाति पञामये अक्खिम्हि अप्पं परित्तं रागदोसमोहरजं एतेसं, एवं सभावाति अप्परजक्खजातिका । अस्सवनताति अस्सवनताय । भविस्सन्तीति पुरिमबुद्धेसु दसपुञ्जकिरियवत्थुवसेन कताधिकारा परिपाकगता पदुमानि विय सूरियरस्मिसम्फस्सं, धम्मदेसनंयेव आकङ्घमाना चतुष्पदिकगाथावसाने अरियभूमि ओक्कमनारहा न एको, न द्वे, अनेकसतसहस्सा धम्मस्स अज्ञातारो भविस्सन्तीति दस्सेति । ६९. अज्झेसनन्ति एवं तिक्खत्तुं याचनं । बुद्धचक्खुनाति इन्द्रियपरोपरियत्ताणेन च आसयानुसयजाणेन च । इमेसहि द्विन्नं आणानं "बुद्धचक्खू"ति नामं, सब्ब ताणस्स “समन्तचक्खू''ति, तिण्णं मग्गजाणानं "धम्मचक्खू''ति । अप्परजक्खेतिआदीसु येसं वुत्तनयेनेव पञाचक्खुम्हि रागादिरजं अप्पं, ते अप्परजक्खा। येसं तं महन्तं, ते महारजक्खा। येसं सद्धादीनि इन्द्रियानि तिक्खानि, ते तिक्खिन्द्रिया। येसं तानि मुदूनि, ते मुदिन्द्रिया। येसं तेयेव सद्धादयो आकारा सुन्दरा, ते स्वाकारा। ये कथितकारणं सल्लक्खेन्ति, सुखेन सक्का होन्ति विज्ञापेतुं, ते सुविज्ञापया। ये परलोकञ्चेव वज्जञ्च भयतो पस्सन्ति, ते परलोकवज्जभयदस्साविनो नाम | अयं पनेत्थ पाळि -- “सद्धो पुग्गलो अप्परजक्खो, अस्सद्धो पुग्गलो महारजक्खो |... आरद्धवीरियो...पे०... कुसीतो... उपट्टितस्सति... मुट्ठस्सति... समाहितो... असमाहितो.... पञवा... दुप्पो पुग्गलो महारजक्खो । तथा सद्धो पुग्गलो तिक्खिन्द्रियो...पे०... पञवा पुग्गलो परलोकवज्जभयदस्सावी, दुप्पो पुग्गलो न परलोकवज्जभयदस्सावी । लोकोति खन्धलोको, धातुलोको, आयतनलोको, सम्पत्तिभवलोको, विपत्तिभवलोको, सम्पत्तिसम्भवलोको, विपत्तिसम्भवलोको । एको लोको- सब्बे सत्ता आहारट्ठितिका । द्वे लोका - नामञ्च रूपञ्च । तयो लोका - तिस्सो वेदना । चत्तारो लोका - चत्तारो आहारा । पञ्च लोका- पञ्चुपादानक्खन्धा । छ लोका -- छ अज्झत्तिकानि आयतनानि । सत्त लोका - सत्त विआणट्टितियो । अट्ट लोका -- अट्ठ लोकधम्मा । नव लोका - नव सत्तावासा । दस लोका - दसायतनानि । द्वादस लोका - द्वादसायतनानि । अट्ठारस लोका - अट्ठारस धातुयो । वज्जन्ति सब्बे किलेसा वज्ज, सब्बे दुच्चरिता वज्जं, सब्बे अभिसङ्खारा वज्जं, सब्बे भवगामिकम्मा वज्जं । इति इमस्मिञ्च लोके इमस्मिञ्च वज्जे तिब्बा भयसञा पच्चुपट्टिता होति, सेय्यथापि उक्खित्तासिके 52 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy