SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ (१.६६-६६) ब्रह्मयाचनकथावण्णना " किं मे अञ्ञातवेसेन, धम्मं सच्छिकतेनिध | सब्बतं पापुणित्वा, सन्तारेस्सं सदेवक "न्ति ।। पत्थनं कत्वा पारमियो पूरेत्वा सब्बञ्जतं पत्तोति । सच्चमेतं, पच्चवेक्खणानुभावेन पनस्स एवं चित्तं नमि । तस्स हि सब्बञ्जुतं पत्वा सत्तानं किलेसगहनतं धम्मस्स च गम्भीरतं पच्चवेक्खन्तस्स सत्तानं किलेसगहनता च धम्मगम्भीरता च सब्बाकारेन पाकटा जाता । अथस्स "इमे सत्ता कञ्जिकपुण्णलाबु विय तक्कभरितचाटि विय वसातेलपीतपिलोतिका विय अञ्जनमक्खितहत्था विय किलेसभरिता अतिसंकिलिट्ठा रागरत्ता दोसदुट्टा मोहमूळ्हा, ते किं नाम पटिविज्झिस्सन्तीति चिन्तयतो किलेसगहनपच्चवेक्खणानुभावेनापि एवं चित्तं नमि | " अयञ्च धम्मो पथवीसन्धारकउदकक्खन्धो विय गम्भीरो, पब्बतेन पटिच्छादेत्वा ठपितो सासपो विय दुद्दसो, सतधा भिन्नस्स वालरस कोटिया कोटिं पटिपादनं विय दुरनुबोधो, ननु मया हि इमं धम्मं पटिविज्झितुं वायमन्तेन अदिन्नं दानं नाम नत्थि, अरक्खितं सीलं नाम नत्थि, अपरिपूरिता काचि पारमी नाम नत्थि । तस्स में निरुत्साहं विय मारबलं विधमन्तस्सापि पथवी न कम्पित्थ, पठमयामे पुब्बेनिवासं अनुस्सरन्तरसापि न कम्पित्थ मज्झिमयामे दिब्बचक्खु विसोधेन्तस्सापि न कम्पित्थ पच्छिमयामे पन पटिच्चसमुप्पादं पटिविज्झन्तस्सेव मे दससहस्सिलोकधातु कम्पित्थ । इति मादिसेनापि तिक्खमाणेन किच्छेनेवायं धम्मो पटिविद्धो तं लोकियमहाजना कथं पटिविज्झिस्सन्ती "ति धम्मगम्भीरतापच्चवेक्खणानुभावेनापि एवं चित्तं नमीति वेदितब्बं । ५१ अपिच ब्रह्मना याचिते देसेतुकामतायपिस्स एवं चित्तं नमि । जानाति हि भगवा - " मम अप्पोस्सुक्कताय चित्ते नममाने मं महाब्रह्मा धम्मदेसनं याचिस्सति इमे च सत्ता ब्रह्मगरुका, ते 'सत्था किर धम्मं न देसेतुकामो अहोसि, अथ नं महाब्रह्मा याचित्वा देसापेसि, सन्तो वत भो धम्मो, पणीतो वत भो धम्मो 'ति मञ्ञमाना सुस्सूसिस्सन्तीति । इमम्पिस कारणं पटिच्च अप्पोस्सुक्कताय चित्तं नमि, नो धम्मदेसनायाति वेदितब्बं । Jain Education International ६६. अञ्ञतरस्साति एत्थ किञ्चापि “ अञ्ञतरो "ति वुत्तं, अथ खो इमस्मि चक्कवाले जेट्ठकमहाब्रह्मा एसोति वेदितब्बो । नस्सति वत भो लोकोति सो किर इमं सद्दं तथा निच्छारेसि, यथा दससहस्सिलोकधातुब्रह्मानो सुत्वा सब्बे सन्निपतिंसु । यत्र हि 51 For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy