SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ ३६२ दीघनिकाये महावग्गट्ठकथा (१०.४३४-४३८) पग्घरन्तन्ति हेट्ठा परिस्सवन्तं । तुम्हे ख्वेत्थ भणेति तुम्हे खो एत्थ भणे । अयमेव वा पाठो। तथा हि पन मे सूकरभत्तन्ति तथा हि पन मे अयं गूथो सूकरानं भत्तं । ४३४. आगतागतं कलिं गिलतीति आगतागतं पराजयगुळं गिलति । पज्जोहिस्सामीति पज्जोहनं करिस्सामि, बलिकम्मं करिस्सामीति अत्थो । अक्खेहि दिब्बिस्सामाति गुळेहि कीळिस्साम । लित्तं परमेन तेजसाति परमतेजेन विसेन लित्तं । ४३६. गामपट्टन्ति वुट्ठितगामपदेसो वुच्चति । "गामपद"न्तिपि पाठो, अयमेवत्थो । साणभारन्ति साणवाकभारं । सुसन्नद्धोति सुबद्धो। त्वं पजानाहीति त्वं जान । सचे गण्हितुकामोसि, गण्हाहीति वुत्तं होति । खोमन्ति खोमवाकं । अयन्ति काळलोहं। लोहन्ति तम्बलोहं । सज्झन्ति रजतं । सुवण्णन्ति सुवण्णमासकं । अभिनन्दिसूति तुस्सिंसु । ४३७. अत्तमनोति सकमनो तुट्ठचित्तो । अभिरद्धोति अभिप्पसन्नो । पञ्हापटिभानानीति पञ्हुपट्टानानि । पच्चनीकं कत्तब्बन्ति पच्चनीकं पटिविरुद्धं विय कत्तब्बं अमञिस्सं, पटिलोमगाहं गहेत्वा अट्ठासिन्ति अत्थो । ४३८. सङ्घातं आपज्जन्तीति सङ्घातं विनासं मरणं आपज्जन्ति । न महफलोति विपाकफलेन न महप्फलो होति । न महानिसंसोति गुणानिसंसेन महानिसंसो न होति । न महाजुतिकोति आनुभावजुतिया महाजुतिको न होति। न महाविष्फारोति विपाकविप्फारताय महाविप्फारो न होति । बीजनलन्ति बीजञ्च नङ्गलञ्च । दुक्खेत्तेति दुहखेत्ते निस्सारखेत्ते । दुभूमेति विसमभूमिभागे। पतिद्वापेय्याति ठपेय्य। खण्डानीति छिन्नभिन्नानि । पूतीनीति निस्सारानि । वातातपहतानीति वातेन च आतपेन च हतानि परियादिन्नतेजानि । असारादानीति तण्डुलसारादानरहितानि पलालानि । असुखसयितानीति यानि सुक्खापेत्वा कोटे आकिरित्वा ठपितानि, तानि सुखसयितानि नाम । एतानि पन न तादिसानि । अनुष्पवेच्छेय्याति अनुपवेसेय्य, न सम्मा वस्सेय्य, अन्वद्धमासं अनुदसाहं अनुपञ्चाहं न वस्सेय्याति अत्थो । अपि नु तानीति अपि नु एवं खेत्तबीजवुट्ठिदोसे सति तानि बीजानि अङ्कुरमूलपत्तादीहि उद्धं बुद्धिं हेट्ठा विरूळ्हिं समन्ततो च वेपुल्लं 362 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy