SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ (१०.४२५-४३२) गूथभारिकादिउपमावण्णना ३६१ ४२५. अनुपहच्चाति अविनासेत्वा। आमतो होतीति अद्धमतो मरितुं आरद्धो होति । ओधुनाथाति ओरतो करोथ । सन्धुनाथाति परतो करोथ । निद्धनाथाति अपरापरं करोथ । तं चायतनं न पटिसंवेदेतीति तेन चक्खुना तं रूपायतनं न विभावेति । एस नयो सब्बत्थ। ४२६. सङ्खधमोति सङ्खधमको । उपलापेत्वाति धमित्वा । ४२८. अग्गिकोति अग्गिपरिचारको। आपादेय्यन्ति निप्फादेय्यं, आयुं वा पापुणापेय्यं । पोसेय्यन्ति भोजनादीहि भरेय्यं । वड्डेय्यन्ति वड्डिं गमेय्यं । अरणीसहितन्ति अरणीयुगळं । ४२९. तिरोराजानोपीति तिरोरटे अझस्मिम्पि जनपदे राजानो जानन्ति । अव्यत्तोति अविसदो अछेको । कोपेनपीति ये मं एवं वक्खन्ति, तेसु उप्पज्जनकेन कोपेनपि एतं दिट्ठिगतं हरिस्सामि परिहरिस्सामीति गहेत्वा विचरिस्सामि। मक्खेनाति तया वुत्तयुत्तकारणमक्खलक्खणेन मक्खेनापि। पलासेनाति तया सद्धिं युगग्गाहलक्खणेन पलासेनापि। ४३०. हरितकपण्णन्ति यं किञ्चि हरितकं, अन्तमसो अल्लतिणपण्णम्पि न होतीति अत्थो । सनद्धकलापन्ति सन्नद्धधनुकलापं | आसित्तोदकानि बटुमानीति परिपुण्णसलिला मग्गा च कन्दरा च । योग्गानीति बलिबद्दे । बहुनिक्खन्तरोति बहुनिक्खन्तो चिरनिक्खन्तोति अत्थो । यथाभतेन भण्डेनाति यं वो तिणकट्ठोदकभण्डकं आरोपितं, तेन यथाभतेन यथारोपितेन, यथागहितेनाति अत्थो । अप्पसारानीति अप्पग्धानि । पणियानीति भण्डानि । गूथभारिकादिउपमावण्णना ४३२. मम च सूकरभत्तन्ति मम च सूकरानं इदं भत्तं । उग्घरन्तन्ति उपरि घरन्तं । 361 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy