SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ (१.१२-१२) सम्बहुलवारकथावण्णना ३ कप्पसतसहस्सं पूरितानं पारमीनं फलं पापुणीति इमस्स निबद्धपट्ठाकभावं सन्धाय - "मव्हं, भिक्खवे, एतरहि आनन्दो भिक्खु उपट्ठाको अग्गुपट्ठाको''ति आह । अयं उपट्ठाकपरिच्छेदो नाम । १२. पितिपरिच्छेदो उत्तानत्थोयेव । विहारं पाविसीति कस्मा विहारं पाविसि ? भगवा किर एत्तकं कथेत्वा चिन्तेसि - “न ताव मया सत्तन्नं बुद्धानं वंसो निरन्तरं मत्थकं पापेत्वा कथितो, अज्ज मयि पन विहारं पविढे इमे भिक्खू भिय्योसो मत्ताय पुब्बेनिवासञाणं आरब्भ वण्णं कथयिस्सन्ति । अथाहं आगन्त्वा निरन्तरं बुद्धवंसं कथेत्वा मत्थकं पापेत्वा दस्सामी''ति भिक्खूनं कथावारस्स ओकासं दत्वा उट्ठायासना विहारं पाविसि । यञ्चेतं भगवा तन्तिं कथेसि, तत्थ कप्पपरिच्छेदो, जातिपरिच्छेदो, गोत्तपरिच्छेदो, आयुपरिच्छेदो, बोधिपरिच्छेदो, सावकयुगपरिच्छेदो, सावकसन्निपातपरिच्छेदो, उपट्ठाकपरिच्छेदो, पितिपरिच्छेदोति नविमे वारा आगता, सम्बहुलवारो अनागतो, आनेत्वा पन दीपेतब्बो । सम्बहुलवारकथावण्णना सब्बबोधिसत्तानहि एकस्मिं कुलवंसानुरूपे पुत्ते जाते निक्खमित्वा पब्बजितब्बन्ति अयमेव वंसो, अयं पवेणी। कस्मा ? सब्ब बोधिसत्तानहि मातृकुच्छिं ओक्कमनतो पट्ठाय पुब्बे वुत्तप्पकारानि अनेकानि पाटिहारियानि होन्ति, तत्र नेसं यदि नेव जातनगरं, न पिता, न माता, न भरिया, न पुत्तो पायेय्य, “इमस्स नेव जातनगरं, न पिता, न भरिया, न पुत्तो पायति, देवो वा सक्को वा मारो वा ब्रह्मा वा एस मओ, देवानञ्च ईदिसं पाटिहारियं अनच्छरिय''न्ति मञमानो जनो नेव सोतब्बं, न सद्धातब्बं मओय्य । ततो अभिसमयो न भवेय्य, अभिसमये असति निरत्थकोव बुद्धप्पादो, अनिय्यानिकं सासनं होति । तस्मा सब्बबोधिसत्तानं – “एकस्मिं कुलवंसानुरूपे पुत्ते जाते निक्खमित्वा पब्बजितब्ब''न्ति अयमेव वंसो अयं पवेणी। तस्मा पुत्तादीनं वसेन सम्बहुलवारो आनेत्वा दीपेतब्बो । 13 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy