SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ १२ दीघनिकाये महावग्गट्ठकथा (१.११-११) लडुपट्टानं नाम आवुसो कीदिसं होति, किं मं सत्था न पस्सति, सचे रोचिस्सति, आनन्दो मं उपट्ठातूति वक्खती'ति । अथ भगवा – “न, भिक्खवे, आनन्दो अजेन उस्साहेतब्बो, सयमेव जानित्वा मं उपट्टहिस्सती''ति आह । ततो भिक्खू - "उद्धेहि, आवुसो आनन्द, उद्वेहि आवुसो आनन्द, दसबलं उपट्ठाकट्ठानं याचाही''ति आहंसु । थेरो उद्यहित्वा चत्तारो पटिक्खेपे, चतस्सो च आयाचनाति अट्ठ वरे याचि ।। चत्तारो पटिक्खेपा नाम – “सचे मे, भन्ते, भगवा अत्तना लद्धं पणीतं चीवरं न दस्सति, पिण्डपातं न दस्सति, एकगन्धकुटियं वसितुं न दस्सति, निमन्तनं गहेत्वा न गमिस्सति, एवाहं भगवन्तं उपट्ठहिस्सामी''ति वत्वा - "किं पनेत्थ, आनन्द, आदीनवं पस्ससी"ति वुत्ते - “सचाहं, भन्ते, इमानि वत्थूनि लभिस्सामि, भविस्सन्ति वत्तारो'आनन्दो दसबलेन लद्धं पणीतं चीवरं परिभुञ्जति, पिण्डपातं परिभुञ्जति, एकगन्धकुटियं वसति, एकतो निमन्तनं गच्छति, एतं लाभं लभन्तो तथागतं उपट्ठाति, को एवं उपट्ठहतो भारो'ति'' इमे चत्तारो पटिक्खेपे याचि । चतस्सो आयाचना नाम - "सचे, भन्ते, भगवा मया गहितनिमन्तनं गमिस्सति, सचाहं तिरोरट्ठा तिरोजनपदा भगवन्तं दटुं आगतं परिसं आगतक्खणे एव भगवन्तं दस्सेतुं लच्छामि, यदा मे का उप्पज्जति, तस्मिंयेव खणे भगवन्तं उपसङ्कमितुं लच्छामि, यं भगवा मय्हं परम्मुखा धम्म देसेति, तं आगन्त्वा महं कथेस्सति, एवाहं भगवन्तं उपट्टहिस्सामीति वत्वा – “कं पनेत्थ, आनन्द, आनिसंसं पस्ससी''ति वुत्ते -- “इध, भन्ते, सद्धा कुलपुत्ता भगवतो ओकासं अलभन्ता मं एवं वदन्ति - 'स्वे, भन्ते आनन्द, भगवता सद्धिं अम्हाकं घरे भिक्खं गण्हेय्याथा'ति, सचे भन्ते भगवा तत्थ न गमिस्सति, इच्छितक्खणेयेव परिसं दस्सेतुं, कङ्खञ्च विनोदेतुं ओकासं न लच्छामि, भविस्सन्ति वत्तारो- 'किं आनन्दो दसबलं उपट्ठाति, एत्तकम्पिस्स अनुग्गहं भगवा न करोती'ति । भगवतो च परम्मुखा मं पुच्छिस्सन्ति - 'अयं, आवुसो आनन्द, गाथा, इदं सुत्तं, इदं जातकं, कत्थ देसित न्ति । सचाहं तं न सम्पादयिस्सामि, भविस्सन्ति वत्तारो - ‘एत्तकम्पि, आवुसो, न जानासि, कस्मा त्वं छाया विय भगवन्तं अविजहन्तो दीघरत्तं विचरसी'ति । तेनाहं परम्मुखा देसितस्सपि धम्मस्स पुन कथनं इच्छामी''ति इमा चतस्सो आयाचना याचि । भगवापिस्स अदासि | एवं इमे अट्ठ वरे गहेत्वा निबद्धुपट्ठाको अहोसि। तरसेव ठानन्तरस्सत्थाय 12 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy