SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ (९.३८६-३८६) चतुसच्चपब्बवण्णना ३४७ यो पन चीवरपत्तथालककत्तरयट्ठिआदीनि ममायति, अञस्स हत्थेन परामसितुम्पि न देति, तावकालिकं याचितो “मयम्पि इदं ममायन्ता न परिभुजाम, तुम्हाकं किं दस्सामा"ति वदति, अयं सङ्घारकेलायनो नाम । यो पन तेसु द्वीसुपि वत्थूसु मज्झत्तो उदासिनो, अयं सत्तसङ्घारमज्झत्तो नाम । इति अयं उपेक्खासम्बोज्झङ्गो एवरूपं सत्तसङ्खारकेलायनपुग्गलं आरका परिवज्जन्तस्सापि, सत्तसङ्खारमज्झत्तपुग्गलं सेवन्तस्सापि, ठाननिसज्जादीसु तदुप्पादनत्थं निन्नपोणपब्भारचित्तस्सापि उप्पज्जति । एवं उप्पन्नस्स पनस्स अरहत्तमग्गेन भावनापारिपूरि होतीति पजानाति । इति अज्झत्तं वाति एवं अत्तनो वा सत्त सम्बोज्झङ्गे परिग्गण्हित्वा, परस्स वा, कालेन वा अत्तनो, कालेन वा परस्स सम्बोज्झङ्गे परिग्गण्हित्वा धम्मेसु धम्मानुपस्सी विहरति । समुदयवया पनेत्थ सम्बोज्झङ्गानं निब्बत्तिनिरोधवसेन वेदितब्बा | इतो परं वुत्तनयमेव । केवलहि इध बोज्झङ्गपरिग्गाहिका सति दुक्खसच्चन्ति एवं योजनं कत्वा बोज्झङ्गपरिग्गाहकस्स भिक्खुनो निय्यानमुखं वेदितब्बं । सेसं तादिसमेवाति । बोज्झङ्गपब्बं निहितं । चतुसच्चपब्बवण्णना ___३८६. एवं सत्तबोज्झङ्गवसेन धम्मानुपस्सनं विभजित्वा इदानि चतुसच्चवसेन विभजितुं पुन चपरन्तिआदिमाह । तत्थ इदं दुक्खन्ति यथाभूतं पजानातीति ठपेत्वा तण्हं तेभूमकधम्मे "इदं दुक्ख"न्ति यथासभावतो पजानाति, तस्सेव खो पन दुक्खस्स जनिकं समुट्ठापिकं पुरिमतण्हं “अयं दुक्खसमुदयो"ति, उभिन्नं अप्पवत्तिनिब्बानं "अयं दुक्खनिरोधो"ति, दुक्खपरिजाननं समुदयपजहनं निरोधसच्छिकरणं अरियमग्गं “अयं दुक्खनिरोधगामिनिपटिपदा"ति यथासभावतो पजानातीति अत्थो । अवसेसा अरियसच्चकथा ठपेत्वा जातिआदीनं पदभाजनकथं विसुद्धिमग्गे वित्थारितायेव । 347 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy