SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ ३४६ दीघनिकाये महावग्गट्ठकथा (९.३८५-३८५) अप्पनं वा अप्पत्तानं विक्खित्तचित्तानं पुग्गलानं आरका परिवज्जनं । समाहितपुग्गलसेवना नाम उपचारेन वा अप्पनाय वा समाहितचित्तानं सेवना भजना पयिरुपासना । तदधिमुत्तता नाम ठाननिसज्जादीसु समाधिउप्पादनत्थंयेव निन्नपोणपब्भारचित्तता । एवहि पटिपज्जतो एस उप्पज्जति । एवं उप्पन्नस्स पनस्स अरहत्तमग्गेन भावनापारिपूरि होतीति पजानाति । उपेक्खासम्बोज्झङ्गस्स “अत्थि, भिक्खवे, उपेक्खासम्बोज्झनहानीया धम्मा, तत्थ योनिसोमनसिकारबहुलीकारो, अयमाहारो अनुप्पन्नस्स वा उपेक्खासम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा उपेक्खासम्बोज्झङ्गस्स भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तती''ति एवं उप्पादो होति । तत्थ उपेक्खाव उपेक्खासम्बोज्झङ्गट्टानीया धम्मा नाम । अपिच पञ्च धम्मा उपेक्खासम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति सत्तमज्झत्तता सङ्घारमज्झत्तता सत्तसङ्खारकेलायनपुग्गलपरिवज्जनता सत्तसङ्खारमज्झत्तपुग्गलसेवनता तदधिमुत्तताति । तत्थ द्वीहाकारेहि सत्तमज्झत्ततं समुट्ठापेति “त्वं अत्तनो कम्मेन आगन्त्वा अत्तनोव कम्मेन गमिस्ससि, एसोपि अत्तनोव कम्मेन आगन्त्वा अत्तनोव कम्मेन गमिस्सति, त्वं कं केलायसी"ति एवं कम्मस्सकतापच्चवेक्खणेन, “परमत्थतो सत्तोयेव नत्थि, सो त्वं कं केलायसी''ति एवं निस्सत्तपच्चवेखणेन चाति । द्वीहेवाकारेहि सङ्कारमज्झत्ततं समुट्ठापेति- "इदं चीवरं अनुपुब्बेन वण्णविकारतञ्चेव जिण्णभावञ्च उपगन्त्वा पादपुञ्छनचोळकं हुत्वा यट्ठिकोटिया छड्डनीयं भविस्सति, सचे पनस्स सामिको भवेय्य, नास्स एवं विनस्सितुं ददेय्याति एवं अस्सामिकभावपच्चवेक्खणेन च, “अनद्धनियं इदं तावकालिक"न्ति एवं तावकालिकभावपच्चवेक्खणेन चाति । यथा च चीवरे, एवं पत्तादीसुपि योजना कातब्बा । सत्तसङ्खारकेलायनपुग्गलपरिवज्जनताति एत्थ यो पुग्गलो गिहि वा अत्तनो पुत्तधीतादिके, पब्बजितो वा अत्तनो अन्तेवासिकसमानुपज्झायकादिके ममायति, सहत्थेनेव नेसं केसच्छेदनसूचिकम्मचीवरधोवनरजनपत्तपचनादीनि करोति, मुहुत्तम्पि अपस्सन्तो “असुको सामणेरो कुहिं असुको दहरो कुहि"न्ति भन्तमिगो विय इतो चितो च ओलोकेति, अजेन केसच्छेदनादीनं अत्थाय "मुहुत्तं असुकं पेसेथा''ति याचियमानोपि “अम्हेपि तं अत्तनो कम्मं न कारेम, तुम्हे नं गहेत्वा किलमेस्सथा"ति न देति, अयं सत्तकेलायनो नाम। 346 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy