SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ (९.३८२-३८२) धम्मानुपस्सना नीवरणपब्बवण्णना ३३१ नाम सुभम्पि सुभनिमित्तं, सुभारम्मणम्पि सुभनिमित्तं । अयोनिसोमनसिकारो नाम अनुपायमनसिकारो उप्पथमनसिकारो अनिच्चे निच्चन्ति वा, दुक्खे सुखन्ति वा, अनत्तनि अत्ताति वा, असुभे सुभन्ति वा मनसिकारो। तं तत्थ बहुलं पवत्तयतो कामच्छन्दो उप्पज्जति। तेनाह भगवा- "अस्थि, भिक्खवे, सुभनिमित्तं, तत्थ अयोनिसोमनसिकारबहुलीकारो, अयमाहारो अनुप्पन्नस्स वा कामच्छन्दस्स उप्पादाय उप्पन्नस्स वा कामच्छन्दस्स भिय्योभावाय वेपुल्लाया''ति (सं० नि० ३.५.२३२)। ___ असुभनिमित्ते पन योनिसोमनसिकारेनस्स पहानं होति । असुभनिमित्तं नाम असुभम्पि असुभारम्मणम्पि। योनिसोमनसिकारो नाम उपायमनसिकारो पथमनसिकारो अनिच्चे अनिच्चन्ति वा, दुक्खे दुक्खन्ति वा, अनत्तनि अनत्ताति वा, असुभे असुभन्ति वा मनसिकारो । तं तत्थ बहुलं पवत्तयतो कामच्छन्दो पहीयति । तेनाह भगवा - "अत्थि, भिक्खवे, असुभनिमित्तं, तत्थ योनिसोमनसिकारबहुलीकारो, अयमाहारो अनुप्पन्नस्स वा कामच्छन्दस्स अनुप्पादाय उप्पन्नस्स वा कामच्छन्दस्स पहानाया"ति (सं० नि० ३.५.२३२)। अपिच छ धम्मा कामच्छन्दस्स पहानाय संवत्तन्ति असुभनिमित्तस्स उग्गहो, असुभभावनानुयोगो, इन्द्रियेसु गुत्तद्वारता, भोजने मत्तञ्जता, कल्याणमित्तता, सप्पायकथाति। दसविधहि असुभनिमित्तं उग्गण्हन्तस्सापि कामच्छन्दो पहीयति, भावेन्तस्सापि इन्द्रियेसु पिहितद्वारस्सापि चतुन्नं पञ्चन्नं आलोपानं ओकासे सति उदकं पिवित्वा यापनसीलताय भोजनमत्त नोपि । तेनेव वुत्तं - "चत्तारो पञ्च आलोपे, अभुत्वा उदकं पिवे ।। अलं फासुविहाराय, पहितत्तस्स भिक्खुनो"ति ।। (थेरगा० ९८३) असुभकम्मिकतिस्सत्थेरसदिसे असुभभावनारते कल्याणमित्ते सेवन्तस्सपि कामच्छन्दो पहीयति, ठाननिसज्जादीसु दसअसुभनिस्सितसप्पायकथाय पहीयति, तेन वुत्तं- “छ धम्मा कामच्छन्दस्स पहानाय संवत्तन्ती"ति । इमेहि पन छहि धम्मेहि पहीनकामच्छन्दस्स अरहत्तमग्गेन आयतिं अनुप्पादो होतीति पजानाति । पटिघनिमित्ते अयोनिसोमनसिकारेन पन ब्यापादस्स उप्पादो होति । तत्थ पटिघम्पि 331 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy