SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ ३३० दीघनिकाये महावग्गट्ठकथा (९.३८२-३८२) उभयसमाधिविरहितं। विमुत्तन्ति तदङ्गविक्खम्भनविमुत्तीहि विमुत्तं। अविमुत्तन्ति उभयविमुत्तिविरहितं । समुच्छेदपटिप्पस्सद्धिनिस्सरणविमुत्तीनं पन इध ओकासोव नत्थि । इति अज्झत्तं वाति एवं सरागादिपरिग्गण्हनेन यस्मिं यस्मिं खणे यं यं चित्तं पवत्तति, तं तं सल्लक्खेन्तो अत्तनो वा चित्ते, परस्स वा चित्ते, कालेन वा अत्तनो, कालेन वा परस्स चित्ते चित्तानुपस्सी विहरति । समुदयवयधम्मानुपस्सीति एत्थ पन अविज्जासमुदया विआणसमुदयोति एवं पञ्चहि पञ्चहि आकारेहि विञआणस्स समुदयो च वयो च नीहरितब्बो। इतो परं वुत्तनयमेव । केवलहि इध चित्तपरिग्गाहिका सति दुक्खसच्चन्ति एवं पदयोजनं कत्वा चित्तपरिग्गाहकस्स भिक्खुनो निय्यानमुखं वेदितब्बं । सेसं तादिसमेवाति । चित्तानुपस्सना निट्टिता। धम्मानुपस्सना नीवरणपब्बवण्णना ३८२. एवं सोळसविधेन चित्तानुपस्सनासतिपट्टानं कथेत्वा इदानि पञ्चविधेन धम्मानुपस्सनं कथेतुं कथञ्च, भिक्खवेतिआदिमाह । अपिच भगवता कायानुपस्सनाय सुद्धरूपपरिग्गहो कथितो, वेदनाचित्तानुपस्सनाहि सुद्धअरूपपरिग्गहो। इदानि रूपारूपमिस्सकपरिग्गहं कथेतुं "कथञ्च, भिक्खवे"तिआदिमाह । कायानुपस्सनाय वा रूपक्खन्धपरिग्गहोव कथितो, वेदनानुपस्सनाय वेदनाक्खन्धपरिग्गहोव, चित्तानुपस्सनाय विज्ञाणक्खन्धपरिग्गहोव इदानि सञ्जासयारक्खन्धपरिग्गहम्पि कथेतुं “कथञ्च, भिक्खवे"तिआदिमाह । तत्थ सन्तन्ति अभिण्हसमुदाचारवसेन संविज्जमानं । असन्तन्ति असमुदाचारवसेन वा पहीनत्ता वा असंविज्जमानं । यथा चाति येन कारणेन कामच्छन्दस्स उप्पादो होति । तञ्च पजानातीति तञ्च कारणं पजानाति । इति इमिना नयेन सब्बपदेसु अत्यो वेदितब्बो । तत्थ सुभनिमित्ते अयोनिसोमनसिकारेन कामच्छन्दस्स उप्पादो होति । सुभनिमित्तं 330 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy