SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ (८.३५८-३५८) पहवेय्याकरणवण्णना २७९ साधारणभावस्स असहनलक्खणं मच्छरियं, इस्सा च मच्छरियञ्च संयोजनं एतेसन्ति इस्सामच्छरियसंयोजना। अयमेत्थ सोपो| वित्थारतो पन इस्सामच्छरियानि अभिधम्मे वुत्तानेव। आवासमच्छरियेन पनेत्थ यक्खो वा पेतो वा हुत्वा तस्सेव आवासस्स सङ्कारं सीसेन उक्खिपित्वा विचरति । कुलमच्छरियेन तस्मिं कुले अझेसं दानादीनि करोन्ते दिस्वा "भिन्नं वतिदं कुलं ममा"ति चिन्तयतो लोहितम्पि मुखतो उग्गच्छति, कुच्छिविरेचनम्पि होति, अन्तानिपि खण्डाखण्डानि हुत्वा निक्खमन्ति । लाभमच्छरियेन सङ्घस्स वा गणस्स वा सन्तके लाभे मच्छरायित्वा पुग्गलिकपरिभोगेन परिभुजित्वा यक्खो वा पेतो वा महाअजगरो वा हुत्वा निब्बत्तति । सरीरवण्णगुणवण्णमच्छरियेन पन परियत्तिधम्ममच्छरियेन च अत्तनोव वण्णं वण्णेति, न परेसं वण्णं, “किं वण्णो एसो"ति तं तं दोसं वदन्तो परियत्तिञ्च कस्सचि किञ्चि अदेन्तो दुब्बण्णो चेव एळमूगो च होति । अपिच आवासमच्छरियेन लोहगेहे पच्चति । कुलमच्छरियेन अप्पलाभो होति । लाभमच्छरियेन गूथनिरये निब्बत्तति । वण्णमच्छरियेन भवे निब्बत्तस्स वण्णो नाम न होति । धम्ममच्छरियेन कुक्कुळनिरये निब्बत्तति । इदं पन इस्सामच्छरियसंयोजन सोतापत्तिमग्गेन पहीयति । याव तं नप्पहीयति, ताव देवमनुस्सा अवेरतादीनि पत्थयन्तापि वेरादीहि न परिमुच्चन्तियेव । तिण्णा मेत्थ कङ्घाति एतस्मिं पञ्हे मया तुम्हाकं वचनं सुत्वा कङ्खा तिण्णाति वदति, न मग्गवसेन तिण्णकङ्खतं दीपेति । विगता कथंकथाति इदं कथं, इदं कथन्ति अयम्पि कथंकथा विगता। ३५८. निदानादीनि वुत्तत्थानेव । पियाप्पियनिदानन्ति पियसत्तसङ्खारनिदानं मच्छरियं, अप्पियसत्तसङ्खारनिदाना इस्सा। उभयं वा उभयनिदानं । पब्बजितस्स हि सद्धिविहारिकादयो, गहट्ठस्स पुत्तादयो हत्थिअस्सादयो वा सत्ता पिया होन्ति केळायिता ममायिता, मुहुत्तम्पि ते अपस्सन्तो अधिवासेतुं न सक्कोति । सो अनं तादिसं पियसत्तं लभन्तं दिस्वा इस्सं करोति । "इमिना अम्हाकं किञ्चि कम्मं अत्थि, मुहुत्तं ताव नं देथा"ति तमेव अञ्जेहि याचितो “न सक्का दातुं, किलमिस्सति वा उक्कण्ठिस्सति 279 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy