SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ २७८ दीघनिकाये महावग्गट्ठकथा (८.३५७-३५७) सीलनिस्सन्देन पासादिका अहोसि। सो “धीतुविवाहमङ्गलं करिस्सामी"ति असुरे सन्निपातेसि । सक्को “कुहिं निब्बत्ता"ति ओलोकेन्तो “असुरभवने निब्बत्ता, अज्जस्सा विवाहमङ्गलं करिस्सन्ती'"ति दिस्वा "इदानि यंकिञ्चि कत्वा आनेतब्बा मया"ति असुरवण्णं निम्मिनित्वा गन्त्वा असुरानं अन्तरे अठ्ठासि | "तव सामिकं वदेही"ति तस्सा हत्थे पिता पुष्फदामं अदासि “यं इच्छसि, तस्सूपरि खिपाही"ति । सा ओलोकेन्ती सक्कं दिस्वा पुब्बसन्निवासेन सजातसिनेहा “अयं मे सामिको"ति तस्सूपरि दामं खिपि । सो तं बाहाय गहेत्वा आकासे उप्पति, तस्मिं खणे असुरा सञ्जानिंसु । ते "गण्हथ, गण्हथ, जरसक्कं, वेरिको अम्हाकं, न मयं एतस्स दारिकं दस्सामा"ति अनुबन्धिंसु । वेपचित्ति पुच्छि “केनाहटा"ति ? "जरसक्केन महाराजा'ति । “अवसेसेसु अयमेव सेट्ठो, अपेथा"ति आह । सक्को नं नेत्वा अड्वतियकोटिनाटकानं जेट्टिकट्ठाने ठपेसि । सा सक्कं वरं याचि- "महाराज, महं इमस्मिं देवलोके माता वा पिता वा भाता वा भगिनी वा नत्थि, यत्थ यत्थ गच्छसि, तत्थ तत्थ मं गहेत्वाव गच्छ महाराजा"ति । सक्को "साधू"ति पटिझं अदासि । __ एवं मचलगामके मघमाणवकालतो पट्ठाय विसुद्धभावमस्स सम्पस्सन्तो भगवा “दीघरत्तं विसुद्धो खो अयं यक्खो"ति आह । अत्थसहितन्ति अत्थनिस्सितं कारणनिस्सितं । रणवण्णना ३५७. किं संयोजनाति किं बन्धना, केन बन्धनेन बद्धा हुत्वा। पुथुकायाति बहुजना। अवेराति अप्पटिघा। अदण्डाति आवुधदण्डधनदण्डविनिमुत्ता। असपत्ताति अपच्चत्थिका । अव्यापज्जाति विगतदोमनस्सा । विहरेमु अवेरिनोति अहो वत केनचि सद्धिं अवेरिनो विहरेय्याम, कत्थचि कोपं न उप्पादेत्वा अच्छराय गहितकं जवसहस्सेन सद्धिं परिभुजेय्यामाति दानं दत्वा पूजं कत्वा च पत्थयन्ति । इति च नेसं होतीति एवञ्च नेसं अयं पत्थना होति । अथ च पनाति एवं पत्थनाय सतिपि। इस्सामछरियसंयोजनाति परसम्पत्तिखीयनलक्खणा इस्सा, अत्तसम्पत्तिया परेहि 278 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy