SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ २७० दीघनिकाये महावग्गट्ठकथा (८.३५४-३५४) पादूपसङ्गय्हाति पादे उपसङ्गय्ह पादधोवनपादमक्खनानुप्पदानेन पूजेत्वा चेव वन्दित्वा च । सके निवेसनेति अत्तनो घरे । इमस्सापि पदस्स उपट्टहिम्हाति इमिनाव सम्बन्धो।। पच्चत्तं वेदितब्बोति अत्तनाव वेदितब्बो। अरियान सुभासितानीति तुम्हेहि वुच्चमानानि बुद्धानं भगवन्तानं सुभासितानि । तुम्हे पन सेट्टमुपासमानाति उत्तमं बुद्धं भगवन्तं उपासमाना अनुत्तरे बुद्धसासने वा। ब्रह्मचरियन्ति सेठ्ठचरियं । भवतूपपत्तीति भवन्तानं उपपत्ति । अगारे वसतो मय्हन्ति घरमज्झे वसन्तस्स मय्हं । स्वजाति सो अज्ज । गोतमसावकेनाति इध गोपको गोतमसावकोति वुत्तो । समेच्चाति समागन्त्वा। हन्द वियायाम व्यायामाति हन्द उय्यमाम ब्यायमाम | मा नो मयं परपेस्सा अहुम्हाति नोति निपातमत्तं, मा मयं परस्स पेसनकारकाव अहुम्हाति अत्थो । गोतमसासनानीति इध पकतिया पटिविद्धं पठमज्झानमेव गोतमसासनानीति वुत्तं, तं अनुस्सरं अनुस्सरित्वाति अत्थो । चित्तानि विराजयित्वाति पञ्चकामगुणिकचित्तानि विराजयित्वा । कामे आदीनवन्ति विक्खम्भनवसेन पठमज्झानेन कामेसु आदीनवं अद्दसंसु, समुच्छेदवसेन ततियमग्गेन । कामसंयोजनबन्धनानीति कामसञोजनानि च कामबन्धनानि च । पापिमयोगानीति पापिमतो मारस्स योगभूतानि, बन्धनभूतानीति अत्थो । दुरच्चयानीति दुरतिक्कमानि । सइन्दा देवा सपजापतिकाति इन्दं जेट्टकं कत्वा उपविठ्ठा सइन्दा पजापतिं देवराजानं जेट्टकं कत्वा उपविठ्ठा सपजापतिका । सभायुपविट्ठाति सभायं उपविट्ठा, निसिन्नाति अत्थो । वीराति सूरा । विरागाति वीतरागा। विरजं करोन्ताति विरजं अनागामिमग्गं करोन्ता उप्पादेन्ता। नागोव सनानि गुणानीति कामसञोजनबन्धनानि छेत्वा देवे तावतिंसे अतिक्कमिंसु । संवेगजातस्साति जातसंवेगस्स सक्कस्स । 270 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy