SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ (८.३५४-३५४) गोपकवत्थुवण्णना २६९ अयुत्तं । सहधम्मिकेति एकस्स सत्थु सासने समाचिण्णधम्मे कतपुछे । तेसं भन्तेति तेसं गोपकेन देवपुत्तेन एवं वत्वा पुन “अहो तुम्हे निल्लज्जा अहिरिका''तिआदीहि वचनेहि पटिचोदितानं द्वे देवा दिढेव धम्मे सतिं पटिलभिंसु । कायं ब्रह्मपुरोहितन्ति ते किर चिन्तयिंसु- “नटेहि नाम नच्चन्तेहि गायन्तेहि वादेन्तेहि आगन्त्वा दायो नाम लभितब्बो अस्स, अयं पन अम्हाकं दिढकालतो पट्टाय पक्खित्तलोणं उद्धनं विय तटतटायतेव, किं नु खो इद"न्ति आवज्जन्ता अत्तनो समणभावं परिसद्धसीलतं झानलाभितं तस्सेव कलपकभावञ्च दिस्वा "परिसद्धसीला नाम छसु देवलोकेसु यथारुचिते ठाने निब्बत्तन्ति, झानलाभिनो ब्रह्मलोके । मयं उपरिदेवलोकेपि ब्रह्मलोकेपि निब्बत्तितुं नासक्खिम्ह । अम्हाकं ओवादे ठत्वा अयं इत्थिका उपरि निब्बत्ता, मयं भिक्ख समाना भगवति ब्रह्मचरियं चरित्वा हीने गन्धब्बकाये निब्बत्ता अयं एवं निग्गण्हाती"ति अत्वा तस्स कथं सुणन्तायेव तेसु वै जना पठमज्झानसतिं पटिलभित्वा झानं पादकं करवा सकारे सम्मसन्ता अनागामिफलेयेव पतिहिंस। अथ सो परित्तो कामावचरत्तभावो धारेतुं नासक्खि । तस्मा तावदेव चवित्वा ब्रह्मपुरोहितेसु निब्बत्ता । सो च नेसं कायो तत्थ ठितानंयेव निब्बत्तो। तेन वुत्तं- “तेसं, भन्ते, गोपकेन देवपुत्तेन पटिचोदितानं द्वे देवा दिट्टेव धम्मे सतिं पटिलभिंसु कायं ब्रह्मपुरोहित"न्ति। तत्थ दिद्वेव धम्मेति तस्मिनेव अत्तभावे झानसतिं पटिलभिंसु । तत्थेव ठत्वा चुता पन कायं ब्रह्मपुरोहितं ब्रह्मपुरोहितसरीरं पटिलभिंसूति एवमत्थो दटुब्बो । एको पन देवोति एको देवपुत्तो निकन्तिं छिन्दितुं असक्कोन्तो कामे अज्झवसि, तत्थेव आवासिको अहोसि । ३५४. सङ्घञ्चुपट्टासिन्ति सङ्घञ्च उपट्ठासिं । सुधम्मतायाति धम्मस्स सुन्दरभावेन । तिदिवूपपन्नोति तिदिवे तिदसपुरे उपपन्नो । गन्धब्बकायूपगते वसीनेति गन्धब्बकायं आवासिको हुत्वा उपगते । ये च मयं पुब्बे मनुस्सभूताति ये पुब्बे मनुस्सभूता मयं अन्नेन पानेन उपट्टहिम्हाति इमिना सद्धिं योजत्व अत्थो वेदितब्बो। 269 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy