SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ ७. महासमयसुत्तवण्णना निदानवण्णना ३३१. एवं मे सुतन्ति महासमयसुत्तं । तत्रायमपुब्बपदवण्णना सक्केसूति अम्बट्ठत्ते वत्तेन उप्पत्तिनयेन "सक्या वत, भो कुमारा ति उदानं पटिच्च सक्काति लद्धनामानं राजकुमारानं निवासो एकोपि जनपदो रुळ्हीसद्देन “सक्का "ति वुच्चति, तस्मिं सक्के जनपदे । महावनेति सयंजाते अरोपिते हिमवन्तेन सद्धिं एकाबद्धे महति वने । सब्बेहेव अरहन्तेहीति इमं सुत्तं कथितदिवसेयेव पत्तअरहत्तेहि । तत्रायं अनुपुब्बिकथा - साकियकोलिया किर कपिलवत्थुनगरस्स च कोलियनगरस्स च अन्तरे रोहिणिं नाम नदिं एकेनेव आवरणेन बन्धापेत्वा सस्सानि करोन्ति, अथ मूलमासे सस्सेसु मिलायन्तेसु उभयनगरवासिकानम्पि कम्मकरा सन्निपतिंसु । तत्थ कोलियनगरवासिनो आहंसु - “ इदं उदकं उभतो हरियमानं न तुम्हाकं न अम्हाकं पहोस्सति, अम्हाकं पन सस्सं एकेन उदकेनेव निप्फज्जिस्सति, इदं उदकं अम्हाकं देथा’'ति । कपिलवत्थुनगरवासिनो आहंसु - “तुम्हेसु कोट्ठे पूरेत्वा ठितेसु मयं रत्तसुवण्णनीलमणिकाळकहापणे च गहेत्वा पच्छिपसिब्बकादिहत्था न सक्खिस्साम तुम्हाकं घरद्वारे विचरितुं, अम्हाकम्पि सस्सं एकेनेव उदकेन निप्फज्जिस्सति इदं उदकं अम्हाकं देथा ''ति । “न मयं दस्सामा "ति । "मयम्पि न दस्सामा ''ति । एवं कलहं वड्डेत्वा एको उट्ठाय एकस्स पहारं अदासि, सोपि अञ्ञस्साति एवं अञ्ञमञ्ञं पहरित्वा राजकुलानं जातिं घट्टेत्वा कलहं वड्डयिंसु । Jain Education International कोलियकम्मकरा वदन्ति - " तुम्हे कपिलवत्थुवासिके गहेत्वा गज्जथ, ये सोणसिङ्गालादयो विय अत्तनो भगिनीहि सद्धिं संवसिंसु । एतेसं हत्थिनो च अस्सा च - 238 For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy