SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ (६.३२९ - ३३० ) गन्धब्बकायं पसवि । सफलाति अवसेसदेवलोकूपपत्तीहि सात्था | सउद्रयाति ब्रह्मलोकूपपत्तया वुड। महागोविन्दपब्बज्जावण्णना ३२९. सरामहन्ति सरामि अहं पञ्चसिख, इमिना किर पदेन अयं सुत्तन्तो बुद्धभासितो नाम जाती । न निब्बिदायाति न वट्टे निब्बिन्दनत्थाय । न विरागायाति न वट्टे विरागत्थाय । न निरोधायाति न वट्टस्स निरोधत्थाय । न उपसमायाति न वट्टस्स उपसमनत्थाय । न अभिज्ञायाति न वट्टं अभिजाननत्थाय । न सम्बोधायाति न किलेसनिद्दाविगमेन वट्टतो पबुज्झनत्थाय । न निब्बानायाति न अमतनिब्बानत्थाय | एकन्तनिब्बिदायाति एकन्तमेव वट्टे निब्बिन्दनत्थाय । एत्थ पन निब्बिदायाति विपस्सना | विरागायाति मग्गो । निरोधाय उपसमायाति निब्बानं । अभिज्ञाय सम्बोधायाति मग्गो। निब्बानायाति निब्बानमेव । एवं एकस्मिं ठाने विपस्सना, तीसु मग्गो, तीसु निब्बानं वुत्तन्ति एवं ववत्थानकथा वेदितब्बा । परियायेन पन सब्बानिपेतानि मग्गवेवचनानिपि निब्बानवेवचनानिपि होन्तियेव । सम्मादिट्ठिआदीसु यं वत्तब्बं, तं विसुद्धिमग्गे सच्चवण्णनायं वुत्तमेव । २३७ ३३०. ये न सब्बेनसब्बन्ति ये चत्तारोपि अरियमग्गे परिपूरेतुं न जानन्ति, तीणि वा द्वे वा एकं वा निब्बत्तेन्ति । सब्बेसंयेव इमेसं कुलपुत्तानन्ति ब्रह्मचरियचिण्णकुलपुत्तानं । अमोघा...पे०... सफला सउद्रयाति अरहत्तनिकूटेन देसनं निट्ठापेसि | Jain Education International भगवन्तं अभिवादेत्वा पदक्खिणं कत्वाति (दी० नि० २.१८८) भगवतो धम्मदेसनं चित्तेन सम्पटिच्छन्तो अभिनन्दित्वा वाचाय पसंसमानो अनुमोदित्वा महन्तं अञ्जलिं सिरस्मिं पतिट्ठपेत्वा पसन्नलाखारसे निमुज्जमानो विय दसबलस्स छब्बण्णरस्मिजालन्तरं पविसित्वा चतूसु ठानेसु वन्दित्वा तिक्खत्तुं पदक्खिणं कत्वा भगवन्तं अभित्थवन्तो अभित्यवन्तो सत्थु पुरतो अन्तरधायित्वा अत्तनो देवलोकमेव अगमासीति । इति सुमङ्गलविलासिनिया दीघनिकायट्ठकथायं महागोविन्दसुत्तवण्णना निट्ठिता । 237 For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy