SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ २३४ दीघनिकाये महावग्गट्ठकथा (६.३२२-३२२) "न मत्थि ऊनं कामेहि, हिंसिता मे न विज्जति । अमनुस्सवचो सुत्वा, तस्माहं न गहे रमे"ति ।। आह । तत्थ न मत्थीति न मे अस्थि । गहेति गेहे । अथ नं राजा पुच्छि "अमनुस्सो कथं वण्णो, किं ते अत्थं अभासथ । यञ्च सुत्वा जहासि नो, गेहे अम्हे च केवली'ति ।। तत्थ जहासि नो, गेहे अम्हे च केवलीति ब्राह्मणस्स सम्पत्तिभरिते गेहे सङ्गहवसेन अत्तनो गेहे करोन्तो यं सुत्वा अम्हाकं गेहे च अम्हे च केवली सब्बे अपरिसेसे जम्बुदीपवासिनो जहासीति वदति ।। अथस्स आचिक्खन्तो महापुरिसो उपवुत्थस्स मे पुब्बेतिआदिमाह । तत्थ उपवुत्थस्साति चत्तारो मासे एकीभावं उपगन्त्वा वुत्थस्स । यिटकामस्स मे सतोति यजितुकामस्स मे समानस्स। अग्गि पज्जलितो आसि, कुसपत्तपरित्थतोति कुसपत्तेहि परित्थतो सप्पिदधिमधुआदीनि पक्खिपित्वा अग्गि जलयितुमारद्धो आसि, एवं अग्गिं जालेत्वा "महाजनस्स दानं दस्सामी"ति एवं चिन्तेत्वा ठितस्स ममाति अयमेत्थ अत्थो । सनन्तनोति सनकुमारो ब्रह्मा। ततो राजा सयम्पि पब्बजितुकामो हुत्वा सदहामीतिआदिमाह । तत्थ कथं वत्तेथ अञथाति कथं तुम्हे अञथा वत्तिस्सथ । ते तं अनुवत्तिस्सामाति ते मयम्पि तुम्हेयेव अनुवत्तिस्साम, अनुपब्बजिस्सामाति अत्थो । "अनुवजिस्सामा"तिपि पाठो, तस्स अनुगच्छिस्सामाति अत्थो। अकाचोति निक्काचो अकक्कसो। गोविन्दस्सानुसासनेति तव गोविन्दस्स सासने । भवन्तं गोविन्दमेव सत्थारं करित्वा चरिस्सामाति वदति। छ खत्तियआमन्तनावण्णना ३२२. येन ते छ खत्तिया तेनुपसङ्कमीति रेणुं राजानं “साधु महाराज रज्जं नाम मातरं पितरं भातिभगिनीआदयोपि मारेत्वा गण्हन्तेसु सत्तेसु एवं महन्तं रज्जसिरिं पहाय पब्बजितुकामेन उळारं महाराजेन कत"न्ति उपत्थम्भेत्वा दळहतरमस्स उस्साहं कत्वा 234 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy