SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ (६.३२१-३२१) रेणुराजआमन्तनावण्णना २३३ रेणुराजआमन्तनावण्णना ३२१. महापुरिसोपि “मम इतोव निक्खमित्वा पब्बजनं नाम न युत्तं, अहं राजकुलस्स अत्थं अनुसासामि, तस्मा रञो आरोचेस्सामि । सचे सोपि पब्बजिस्सति, सुन्दरमेव । नो चे पब्बजिस्सति, पुरोहितवानं निय्यातेत्वा अहं पब्बजिस्सामी"ति चिन्तेत्वा राजानं उपसङ्कमि, तेन वुत्तं- “अथ खो भो महागोविन्दो,...पे०... नाहं पोरोहच्चे रमे"ति | तत्थ त्वं पजानस्सु रज्जेनाति तव रज्जेन त्वमेव जानाहि । नाहं पोरोहिच्चे रमेति अहं पुरोहितभावे न रमामि, उक्कण्ठितोस्मि, अझं अनुसासकं जानाहि, नाहं पोरोहिच्चे रमेति । अथ राजा - "धुवं चत्तारो मासे पटिसल्लीनस्स ब्राह्मणस्स गेहे भोगा मन्दा जाता''ति चिन्तेत्वा धनेन निमन्तेन्तो - "सचे ते ऊनं कामेहि । अहं परिपूरयामि ते"ति वत्वा पुन- “किन्नु खो एस एकको विहरन्तो केनचि विहिंसितो भवेय्या''ति चिन्तेत्वा, “यो तं हिंसति वारेमि, भूमिसेनापति अहं । तुवं पिता अहं पुत्तो, मा नो गोविन्द पाजही''ति ।। - आह । तस्सत्थो - यो तं हिंसति, तं वारेमि, केवलं तुम्हे “असुको"ति आचिक्खथ, अहमेत्थ कत्तब्बं जानिस्सामीति । भूमिसेनापति अहन्ति अथ वा अहं पथविया सामी, स्वाहं इमं रज्जं तुम्हेयेव पटिच्छापेस्सामि । तुवं पिता अहं पुत्तोति त्वं पितिठाने ठस्ससि, अहं पुत्तट्ठाने । सो त्वं मम मनं हरित्वा अत्तनोयेव मनं गोविन्द, पाजेहि; यथा इच्छसि तथा पवत्तस्सु । अहं पन तव मनंयेव अनुवत्तन्तो तया दिन्नपिण्डं परिभुञ्जन्तो तं असिचम्महत्थो वा उपट्ठहिस्सामि, रथं वा ते पाजेस्सामि । “मा नो गोविन्द, पजही"ति वा पाठो। तस्सत्थो- त्वं पितिट्टाने तिट्ठ, अहं पुत्तट्टाने ठस्सामि । मा नो त्वं भो गोविन्द, पजहि, मा परिच्चजीति । अथ महापुरिसो यं राजा चिन्तेसि, तस्स अत्तनि अभावं दस्सेन्तो 233 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy