SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ २२४ दीघनिकाये महावग्गट्ठकथा (६.२९६-२९६) “वामेन सूकरो होति, दक्खिणेन अजामिगो । सरेन नेलको होति, विसाणेन जरग्गवो''ति ।। - अयं सूकरयक्खो सूकरे दिस्वा सूकरसदिसं वामपस्सं दस्सेत्वा ते गहेत्वा खादति, अजामिगे दिस्वा तंसदिसं दक्खिणपस्सं दस्सेत्वा ते गहेत्वा खादति, नेलकवच्छके दिस्वा वच्छकरवं रवन्तो ते गहेत्वा खादति, गोणे दिस्वा तेसं विसाणसदिसानि विसाणानि मापेत्वा ते दूरतोव – “गोणो विय दिस्सती"ति एवं उपगते गहेत्वा खादति । यथा च धम्मिकवायसजातके सकुणेहि पुट्ठो वायसो- “अहं वातभक्खो, वातभक्खताय मुखं विवरित्वा पाणकानञ्च मरणभयेन एकेनेव पादेन ठितो, तस्मा तुम्हेपि "धम्मं चरथ भई वो, धम्मं चरथ तयो । धम्मचारी सुखं सेति, अस्मिं लोके परम्हि चा"ति ।। सकुणेसु विस्सासं उप्पादेसि, ततो - "भद्दको वतायं पक्खी, दिजो परमधम्मिको । एकपादेन तिद्वन्तो. धम्मो धम्मोति भासती"ति ।। एवं विस्सासमागते सकुणे खादित्थ । तेन तेसं वाचा कायेन, कायो च वाचाय न समेति, न एवं भगवतो । भगवतो पन वाचा कायेन, कायो च वाचाय समेतियेवाति दस्सेति । तिण्णा तरिता विचिकिच्छा अस्साति तिण्णविचिकिच्छो। “कथमिदं कथमिद"न्ति एवरूपा विगता कथंकथा अस्साति विगतकथंकथो। यथा हि महाजनो- “अयं रुक्खो, किं रुक्खो नाम, अयं गामो, अयं जनपदो, इदं रहूं, किं रटुं नाम, कस्मा नु खो अयं रुक्खो उजुक्खन्धो, अयं वङ्कक्खन्धो, कस्मा कण्टको कोचि उजुको होति, कोचि वङ्को, पुष्पं किञ्चि सुगन्धं, किञ्चि दुग्गन्धं, फलं किञ्चि मधुरं, किञ्चि अमधुर'"न्ति सककोव होति, न एवं सत्था । सत्था हि – “इमेसं नाम धातूनं उस्सन्नुस्सन्नत्ता इदं एवं होती''ति विगतकथंकथोव । यथा च पठमज्झानादिलाभीनं दुतियज्झानादीसु कवा होति । 224 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy