SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ (६.२९६-२९६) अट्ठयथाभुच्चवण्णना २२३ खत्तियधीतरो परिवारापेत्वा राजगेहतो धनं गहेत्वा मया दिन्नसदिसमेव सत्त दिवसानि दानं देहीति । सो तथा अदासि । दत्वा सत्तमे दिवसे - “धम्मं भगवा देसेथा''ति आह । सत्था द्विन्नम्पि दानानं अनुमोदनं एकतो कत्वा द्वे महानदियो एकोघपुण्णा कुरुमानो विय महाधम्मदेसनं देसेसि । देसनापरियोसाने जुण्हो सोतापन्नो अहोसि । राजा पसीदित्वा दसबलस्स बाहिरवत्थु नाम अदासि । एवं अभिनिप्फन्नो खो पन तस्स भगवतो लाभोति वेदितब्बो। अभिनिष्फन्नो सिलोकोति वण्णगुणकित्तनं । सोपि भगवतो धम्मचक्कप्पवत्तनतो पट्ठाय अभिनिष्फन्नो । ततो पट्ठाय हि भगवतो खत्तियापि वण्णं कथेन्ति । ब्राह्मणापि गहपतयोपि नागा सुपण्णा गन्धब्बा देवता ब्रह्मानोपि कित्तिं वत्वा- "इतिपि सो भगवा"तिआदिना । अतित्थियापि वररोजस्स सहस्सं दत्वा समणस्स गोतमस्स अवण्णं कथेहीति उय्योजेसुं । सो सहस्सं गहेत्वा दसबलं पादतलतो पट्ठाय याव केसन्ता अपलोकयमानो लिक्खामत्तम्पि वज्जं अदिस्वा - “विप्पकिण्णद्वत्तिंसमहापुरिसलक्खणे असीतिअनुब्यञ्जनविभूसिते ब्यामप्पभापरिक्खित्ते सुफुल्लितपारिच्छत्तकतारागणसमुज्जलितअन्तलिक्खविचित्तकुसुमसस्सिरिकनन्दनवनसदिसे अनवज्जअत्तभावे अवण्णं वदन्तस्स मुखम्पि विपरिवत्तेय्य, मुद्धापि सत्तधा फलेय्य, अवण्णं वत्तुं उपायो नत्थि, वण्णमेव वदिस्सामी''ति पादतलतो पट्ठाय याव केसन्ता अतिरेकपदसहस्सेन वण्णमेव कथेसि | यमकपाटिहारिये पनेस वण्णो नाम मत्थकं पत्तो। एवं अभिनिष्फनो सिलोकोति । याव मजे खत्तियाति खत्तिया ब्राह्मणा वेस्सा सुद्दा नागा सुपण्णा यक्खा असुरा देवा ब्रह्मानोति सब्बेव ते सम्पियायमानरूपा हट्टतुट्ठा विहरन्ति । विगतमदो खो पनाति एत्तका मं जना सम्पियायमानरूपा विहरन्तीति न मदपमत्तो हुत्वा दवादिवसेन आहारं आहारेति, अञदत्थु विगतमदो खो पन सो भगवा आहारं आहारेति । यथावादीति यं वाचाय वदति, तदन्वयमेवस्स कायकम्मं होति । यञ्च कायेन करोति, तदन्वयमेवस्स वचीकम्मं होति | कायो वा वाचं, वाचा वा कायं नातिक्कमति, वाचा कायेन, कायो च वाचाय समेति । यथा च 223 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy