SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ (५.२८९-२९०) चतुसतिपट्टानवण्णना २१३ इमे पन तयो ओकासाधिगमा अट्ठतिंसारम्मणवसेन वित्थारेत्वा कथेतब्बा । कथं ? सब्बानि आरम्मणानि विसुद्धिमग्गे वुत्तनयेनेव उपचारवसेन च अप्पनावसेन च ववत्थपेत्वा चतुवीसतिया ठानेसु पठमज्झानं “पठमो ओकासाधिगमो"ति कथेतब्बं । तेरससु ठानेसु दुतियततियज्झानानि, पन्नरससु ठानेसु चतुत्थज्झानञ्च निरोधसमापत्तिं पापेत्वा "दुतियो ओकासाधिगमो"ति कथेतब् । दस उपचारज्झानानि पन मग्गस्स पदट्ठानभूतानि ततियं ओकासाधिगमं भजन्ति । अपिच तीसु सिक्खासु अधिसीलसिक्खा पठमं ओकासाधिगमं भजति, अधिचित्तसिक्खा दुतियं, अधिपञासिक्खा ततियन्ति एवं सिक्खावसेनपि कथेतब् । सामञफलेपि चूळसीलतो याव पठमज्झाना पठमो ओकासाधिगमो, दुतियज्झानतो याव नेवसञ्जानासचायतना दुतियो, विपस्सनातो याव अरहत्ता ततियो ओकासाधिगमोति एवं सामञफलसुत्तन्तवसेनपि कथेतब्बं । तीसु पन पिटकेसु विनयपिटकं पठमं ओकासाधिगमं भजति, सुत्तन्तपिटकं दुतियं, अभिधम्मपिटकं ततियन्ति एवं पिटकवसेनपि कथेतब् । पुब्बे किर महाथेरा वस्सूपनायिकाय इममेव सुत्तं पट्ठपेन्ति । किं कारणा ? तीणि पिटकानि विभजित्वा कथेतुं लभिस्सामाति। तेपिटकेन हि समोधानेत्वा कथेन्तस्स दुक्कथितन्ति न सक्का वत्तुं । तेपिटकं भजापेत्वा कथितमेव इदं सुत्तं सुकथितं होतीति । चतुसतिपट्टानवण्णना २८९. कुसलस्साधिगमायाति मग्गकुसलस्स चेव फलकुसलस्स च अधिगमत्थाय । उभयम्पि हेतं अनवज्जतुन खेमटेन वा कुसलमेव । तत्थ सम्मासमाधियतीति तस्मिं अज्झत्तकाये समाहितो एकग्गचित्तो होति । बहिद्धा परकाये आणदस्सनं अभिनिब्बत्तेतीति अत्तनो कायतो परस्स कायाभिमुखं आणं पेसेति। एस नयो सब्बत्थ । सब्बत्थेव च सतिमाति पदेन कायादिपरिग्गाहिका सति, लोकोति पदेन परिग्गहितकायादयोव लोको । चत्तारो चेते सतिपट्ठाना लोकियलोकुत्तरमिस्सका कथिताति वेदितब्बा । सत्तसमाधिपरिक्खारवण्णना २९०. समाधिपरिक्खाराति एत्थ तयो परिक्खारा । “रथो सीलपरिक्खारो झानक्खो चक्कवीरियो"ति (सं० नि० ३.५.४) हि एत्थ अलङ्कारो परिक्खारो नाम । “सत्तहि 213 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy