SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ २१२ दीघनिकाये महावग्गट्ठकथा (५.२८८-२८८) संसट्ठोति सम्पयुत्तचित्तो। अरियधम्मन्ति अरियेन भगवता बुद्धेन देसितं धम्मं । सुणातीति सत्थु सम्मुखा भिक्खुभिक्खुनीआदीहि वा देसियमानं सुणाति । योनिसो मनसिकरोतीति उपायतो पथतो कारणतो 'अनिच्चन्तिआदिवसेन मनसि करोति । “योनिसो मनसिकारो नाम उपायमनसिकारो पथमनसिकारो, अनिच्चे अनिच्चन्ति दुक्खे दुक्खन्ति अनत्तनि अनत्ताति असुभे असुभन्ति सच्चानुलोमिकेन वा चित्तस्स आवट्टना अन्वावट्टना आभोगो समन्नाहारो मनसिकारो, अयं वुच्चति योनिसोमनसिकारो"ति। एवं वुत्ते योनिसोमनसिकारे कम्मं आरभतीति अत्थो । असंसट्ठोति वत्थुकामेहिपि किलेसकामेहिपि असंसट्ठो विहरति । उप्पज्जति सुखन्ति उप्पज्जति पठमज्झानसुखं । सुखा भिय्यो सोमनस्सन्ति समापत्तितो वट्रितस्स झानसखपच्चया अपरापरं सोमनस्सं उप्पज्जति । पमुदाति तुट्ठाकारतो दुब्बलपीति । पामोज्जन्ति बलवतरं पीतिसोमनस्सं। पठमो ओकासाधिगमोति पठमज्झानं पञ्चनीवरणानि विक्खम्भेत्वा अत्तनो ओकासं गहेत्वा तिठ्ठति, तस्मा “पठमो ओकासाधिगमो"ति वुत्तं । __ओळारिकाति एत्थ कायवचीसङ्घारा ताव ओळारिका होन्तु, चित्तसङ्खारा कथं ओळारिकाति? अप्पहीनत्ता। कायसङ्घारा हि चतत्थज्झानेन पहीयन्ति. वचीसद्धारा दुतियज्झानेन, चित्तसङ्खारा निरोधसमापत्तिया। इति कायवचीसङ्खारेसु पहीनेसुपि ते तिट्ठन्तियेवाति पहीने उपादाय अप्पहीनत्ता ओळारिका नाम जाता। सुखन्ति निरोधा वुट्टहन्तस्स उप्पन्नं चतुत्थज्झानिकफलसमापत्तिसुखं । सुखा भिय्यो सोमनस्सति फलसमापत्तितो बुद्वितस्स अपरापरं सोमनस्सं। दुतियो ओकासाधिगमोति चतुत्थज्झानं सुखं दुक्खं विक्खम्भेत्वा अत्तनो ओकासं गहेत्वा तिट्ठति, तस्मा “दुतियो ओकासाधिगमो"ति वुत्तं । दुतियततियज्झानानि पनेत्थ चतुत्थे गहिते गहितानेव होन्तीति विसुं न वुत्तानीति । ___ इदं कुसलन्तिआदीसु कुसलं नाम दसकुसलकम्मपथा । अकुसलन्ति दसअकुसलकम्मपथा। सावज्जदुकादयोपि एतेसं वसेनेव वेदितब्बा। सब्बञ्चेव पनेतं कण्हञ्च सुक्कञ्च सप्पटिभागञ्चाति कण्हसुक्कसप्पटिभागं। निब्बानमेव हेतं अप्पटिभागं । अविज्जा पहीयतीति वटपटिच्छादिका अविज्जा पहीयति। विज्जा उप्पज्जतीति अरहत्तमग्गविज्जा उप्पज्जति । सुखन्ति अरहत्तमग्गसुखञ्चेव फलसुखञ्च । सुखा भिय्यो सोमनस्सन्ति फलसमापत्तितो वुट्ठितस्स अपरापरं सोमनस्सं। ततियो ओकासाधिगमोति अरहत्तमग्गो सब्बकिलेसे विक्खम्भेत्वा अत्तनो ओकासं गहेत्वा तिट्टति, तस्मा "ततियो ओकासाधिगमो''ति वुत्तो। सेसमग्गा पन तस्मिं गहिते अन्तोगधा एवाति विसुं न वुत्ता । 212 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy