SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ २०२ दीघनिकाये महावग्गट्ठकथा (४.२६३-२६६) चतुरासीतिनगरसहस्सादिवण्णना २६३. कुसावतीराजधानिष्पमुखानीति कुसावती राजधानी तेसं नगरानं पमुखा सब्बसेठ्ठाति अत्थो । भत्ताभिहारोति अभिहरितब्बभत्तं । २६४. वस्ससतस्स बस्ससतस्साति कस्मा एवं चिन्तेसि ? तेसं सद्देन उक्कण्ठित्वा, "समापन्नस्स सद्दो कण्टको''ति (अ० नि० ३.१०.७२) हि वुत्तं । तस्मा सद्देन उक्कण्ठितो महापुरिसो। अथ कस्मा मा आगच्छन्तूति न वदति ? इदानि राजा न पस्सतीति निबद्धवत्तं न लभिस्सन्ति, तं तेसं मा उप्पज्जित्थाति न वदति । सुभद्दादेविउपसङ्कमनवण्णना २६५. एतदहोसीति कदा एतं अहोसि । रञो कालङ्किरियदिवसे । तदा किर देवता चिन्तेसुं- "राजा अनाथकालङ्किरियं मा करोतु, ओरोधेहि बहूहि धीतूहि पुत्तेहि परिवारितोव करोतू''ति । अथ देविं आवठूत्वा तस्सा एवं चित्तं उप्पादेसुं। पीतानि वत्थानीति तानि किर पकतिया रो मनापानि, तस्मा तानि पारुपथाति आह । एत्थेव देवि तिट्ठाति देवि इमं झानागारं नाम तुम्हेहि सद्धिं वसनट्ठानं न होति, झानरतिविन्दनट्ठानं मम, मा इध पाविसीति । २६६. एतदहोसीति लोके सत्ता नाम मरणासन्नकाले अतिविय विरोचन्ति, तेनस्स रञो विप्पसन्नइन्द्रियभावं दिस्वा एवं अहोसि, ततो मा रजो कालङ्किरिया अहोसीति तस्स कालङ्किरियं अनिच्छमाना सम्पति गुणमस्स कथयित्वा तिठ्ठमानाकारं करिस्सामीति चिन्तेत्वा इमानि ते देवातिआदिमाह । तत्थ छन्दं जनेहीति पेमं उप्पादेहि, रतिं करोहि । जीविते अपेक्खन्ति जीविते सापेक्खं, आलयं, तण्हं करोहीति अत्थो । एवं खो मं त्वं देवीति "मयं खो, देव, इत्थियो नाम पब्बजितानं उपचारकथं न जानाम, कथं वदाम महाराजा'ति राजानं "पब्बजितो अय"न्ति मञ्जमानाय देविया वुत्ते - "एवं खो मं, त्वं देवि, समुदाचराही"तिआदिमाह । गरहिताति बुद्धेहि पच्चेकबुद्धेहि सावकेहि अञ्चेहि च पण्डितेहि बहुस्सुतेहि गरहिता। किं कारणा ? 202 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy