SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ (४.२६१-२६२) बोधिसत्तपुब्बयोगवण्णना २०१ निट्ठपेत्वा थेरस्स तिचीवरं, पिण्डपातं, ओसधं, परिभोगभाजनं, आरकण्टकं, पिप्फलिकं, नखच्छेदनं, सूचिं, कत्तरयटुिं, उपाहनं, उदकतुम्बं, छत्तं, दीपकपल्लकं, मलहरणिं । परिस्सावनं, धमकरणं, पत्तं, थालकं, यं वा पनाम्पि पब्बजितानं परिभोगजातं, सब् अदासि । थेरस्स बोधिसत्तेन अदिन्नपरिक्खारो नाम नाहोसि । सो सीलानि रक्खन्तो उपोसथं करोन्तो यावजीवं थेरं उपट्टहि । थेरो तत्थेव वसन्तो अरहत्तं पत्वा परिनिब्बायि | बोधिसत्तोपि यावतायुकं पुओं कत्वा देवलोके निब्बत्तित्वा ततो चुतो मनुस्सलोकं आगच्छन्तो कुसावतिया राजधानिया निब्बत्तित्वा महासुदस्सनो राजा अहोसि । "एवं नातिमहन्तम्पि, पुखं आयतने कतं । महाविपाकं होतीति, कत्तब्बं तं विभाविना"।। महावियूहन्ति रजतमयं महाकूटागारं । तत्थ वसितुकामो हुत्वा अगमासि, एत्तावता कामवितक्काति कामवितक्क तया एत्तावता निवत्तितब्ब, इतो परं तुम्हं अभूमि, इदं झानागारं नाम, नयिदं तया सद्धिं वसनट्ठानन्ति एवं तयो वितक्के कूटागारद्वारेयेव निवत्तेसि । २६१. पठमज्झानन्तिआदीसु विसु कसिणपरिकम्मकिच्चं नाम नत्थि। नीलकसिणेन अत्थे सति नीलमणिं, पीतकसिणेन अत्थे सति सुवण्णं, लोहितकसिणेन अत्थे सति रत्तमणिं, ओदातकसिणेन अत्थे सति रजतन्ति ओलोकितओलोकितट्ठाने कसिणमेव पायति । ____२६२. मेत्तासहगतेनातिआदीसु यं वत्तब्धं, तं सब्बम्पि विसुद्धिमग्गे वुत्तमेव । इति पाळियं चत्तारि झानानि, चत्तारि अप्पमञानेव वुत्तानि । महापुरिसो पन सब्बापि अट्ठ समापत्तियो, पञ्च अभिञायो च निब्बत्तेत्वा अनुलोमपटिलोमादिवसेन चुद्दसहाकारेहि समापत्तियो पविसन्तो मधुपटलं पविट्ठभमरो मधुरसेन विय समापत्तिसुखेनेव यापेति । 201 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy