SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ (३.२४०-२४०) धातुथूपपूजावण्णना १८३ राजा सब्बपसाधनेहि पूजेत्वा आदितो पट्ठाय द्वारं पिदहन्तो निक्खमि, सो तम्बलोहद्वारं पिदहित्वा आविञ्छनरज्जुयं कुञ्चिकमुद्दिकं बन्धित्वा तत्थेव महन्तं मणिक्खन्धं ठपेत्वा- “अनागते दलिद्दराजा इमं मणिं गहेत्वा धातूनं सक्कारं करोतू"ति अक्खरं छिन्दापेसि । सक्को देवराजा विस्सकम्मं आमन्तेत्वा - "तात, अजातसत्तुना धातुनिधानं कतं, एत्थ आरक्खं पट्टपेही''ति पहिणि । सो आगन्त्वा वाळसङ्घाटयन्तं योजेसि, कट्टरूपकानि तस्मिं धातुगब्भे फलिकवण्णखग्गे गाहेत्वा वातसदिसेन वेगेन अनुपरियायन्तं यन्तं योजेत्वा एकाय एव आणिया बन्धित्वा समन्ततो गिञ्जकावसथाकारेन सिलापरिक्खेपं कत्वा उपरि एकाय पिदहित्वा पंसुं पक्खिपित्वा भूमिं समं कत्वा तस्स उपरि पासाणथूपं पतिठ्ठपेसि । एवं निहिते धातुनिधाने यावतायुकं ठत्वा थेरोपि परिनिब्बुतो, राजापि यथाकम्मं गतो, तेपि मनुस्सा कालङ्कता। अपरभागे पियदासो नाम कुमारो छत्तं उस्सापेत्वा असोको नाम धम्मराजा हुत्वा ता धातुयो गहेत्वा जम्बुदीपे वित्थारिका अकासि । कथं ? सो निग्रोधसामणेरं निस्साय सासने लद्धप्यसादो चतुरासीति विहारसहस्सानि कारेत्वा भिक्खुसद्धं पुच्छि - "भन्ते, मया चतुरासीति विहारसहस्सानि कारितानि, धातुयो कुतो लभिस्सामी"ति ? महाराज, - “धातुनिधानं नाम अत्थी''ति सुणोम, न पन पञ्जायति- "असुकस्मिं ठाने"ति । राजा राजगहे चेतियं भिन्दापेत्वा धातुं अपस्सन्तो पटिपाकतिकं कारेत्वा भिक्खुभिक्खुनियो उपासकउपासिकायोति चतस्सो परिसा गहेत्वा वेसालिं गतो। तत्रापि अलभित्वा कपिलवत्थु । तत्रापि अलभित्वा रामगामं गतो। रामगामे नागा चेतियं भिन्दितुं न अदंसु, चेतिये निपतितकुदालो खण्डाखण्डं होति । एवं तत्रापि अलभित्वा अल्लकप्पं वेठदीपं पावं कुसिनारन्ति सब्बत्थ चेतियानि भिन्दित्वा धातुं अलभित्वाव पटिपाकतिकानि कत्वा पुन राजगहं गन्त्वा चतस्सो परिसा सन्निपातापेत्वा- “अस्थि केनचि सुतपुब्बं 'असुकट्ठाने नाम धातुनिधान'न्ति" पुच्छि । तत्रेको वीसवस्ससतिको थेरो- "असुकट्ठाने धातुनिधान''न्ति न जानामि, मय्हं पन पिता महाथेरो मं सत्तवस्सकाले मालाचकोटकं गाहापेत्वा - "एहि सामणेर, असुकगच्छन्तरे पासाणथूपो अत्थि, तत्थ गच्छामा"ति गन्त्वा पूजेत्वा – “इमं ठानं उपधारेतुं वट्टति सामणेरा''ति आह । अहं एत्तकं जानामि महाराजाति आह । राजा “एतदेव 183 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy