SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ १८२ दीघनिकाये महावग्गट्ठकथा (३.२४०-२४०) चेतियानि कारेति । "इध राजा किं कारेती"ति पुच्छन्तानम्पि "महासावकानं चेतियानी"ति वदन्ति, न कोचि धातुनिधानभावं जानाति । असीतिहत्थगम्भीरे पन तस्मिं पदेसे जाते हेट्ठा लोहसन्थारं सन्थरापेत्वा तत्थ थूपारामे चेतियघरप्पमाणं तम्बलोहमयं गेहं कारापेत्वा अट्ठ अट्ट हरिचन्दनादिमये करण्डे च थूपे च कारापेसि । अथ भगवतो धातुयो हरिचन्दनकरण्डे पक्खिपित्वा तं हरिचन्दनकरण्डकम्पि अझस्मिं हरिचन्दनकरण्डके, तम्पि अस्मिन्ति एवं अट्ट हरिचन्दनकरण्डे एकतो कत्वा एतेनेव उपायेन ते अट्ठ करण्डे अट्ठसु हरिचन्दनथूपेसु, अट्ट हरिचन्दनथूपे अट्ठसु लोहितचन्दनकरण्डेसु, अट्ठ लोहितचन्दनकरण्डे अट्ठसु लोहितचन्दनथूपेसु, अट्ठ लोहितचन्दनथूपे अट्ठसु दन्तकरण्डेसु, अट्ठ दन्तकरण्डे अट्ठसु दन्तथूपेसु, अट्ठ दन्तथूपे अट्ठसु सब्बरतनकरण्डेसु, अट्ठ सब्बरतनकरण्डे अट्ठसु सब्बरतनथूपेसु, अट्ठ सब्बरतनथूपे अट्ठसु सुवण्णकरण्डेसु, अट्ठ सुवण्णकरण्डे, अट्ठसु सुवण्णथूपेसु, अट्ठ सुवण्णथूपे अट्ठसु रजतकरण्डेसु, अट्ठ रजतकरण्डे अट्ठसु रजतथूपेसु, अट्ठ रजतथूपे, अट्ठसु मणिकरण्डेसु, अट्ठ मणिकरण्डे अट्ठसु मणि)पेसु, अट्ठ मणिथूपे अट्ठसु लोहितङ्ककरण्डेसु, अट्ठ लोहितङ्ककरण्डे अट्ठसु लोहितङ्कथूपेसु, अट्ठ लोहितङ्कथूपे अट्ठसु मसारगल्लकरण्डेसु, अट्ठ मसारगल्लकरण्डे अट्ठसु मसारगल्लथूपेसु, अट्ठ मसारगल्लथूपे अट्ठसु फलिककरण्डेसु, अट्ठ फलिककरण्डे अट्ठसु फलिकमयथूपेसु पक्खिपि । सब्बेसं उपरिमं फलिकचेतियं थूपारामचेतियप्पमाणं अहोसि, तस्स उपरि सब्बरतनमयं गेहं कारेसि, तस्स उपरि सुवण्णमयं, तस्स उपरि रजतमयं, तस्स उपरि तम्बलोहमयं गेहं । तत्थ सब्बरतनमयं वालिकं ओकिरित्वा जलजथलजपुप्फानं सहस्सानि विप्पकिरित्वा अड्डछट्ठानि जातकसतानि असीतिमहाथेरे सुद्धोदनमहाराजानं महामायादेविं सत्त सहजातेति सब्बानेतानि सुवण्णमयानेव कारेसि । पञ्चपञ्चसते सुवण्णरजतमये पुण्णघटे ठपापेसि, पञ्च सुवण्णद्धजसते उस्सापेसि । पञ्चसते सुवण्णदीपे, पञ्चसते रजतदीपे कारापेत्वा सुगन्धतेलस्स पूरेत्वा तेसु दुकूलवट्टियो ठपेसि । अथायस्मा महाकस्सपो- "माला मा मिलायन्तु, गन्धा मा विनस्सन्तु, दीपा मा विज्झायन्तू"ति अधिट्ठहित्वा सुवण्णपट्टे अक्खरानि छिन्दापेसि - “अनागते पियदासो नाम कुमारो छत्तं उस्सापेत्वा असोको धम्मराजा भविस्सति । सो इमा धातुयो वित्थारिका करिस्सती"ति । 182 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy