SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ १६२ दीघनिकाये महावग्गट्ठकथा (३.२१४-२१४) अनिय्यानिकाति अयमेव तस्स पञ्हस्स अत्थो । अथ भगवा तेसं अनिय्यानिकभावकथनेन अत्थाभावतो चेव ओकासाभावतो च “अल"न्ति पटिक्खिपित्वा धम्ममेव देसेसि । पठमयामस्मिहि मल्लानं धम्म देसेत्वा मज्झिमयामे सुभद्दस्स, पच्छिमयामे भिक्खुसङ्घ ओवदित्वा बलवपच्चूससमये परिनिब्बायिस्सामिच्चेव भगवा आगतो। २१४. समणोपि तत्थ न उपलब्भतीति पठमो सोतापन्नसमणोपि तत्थ नत्थि, दुतियो सकदागामिसमणोपि, ततियो अनागामिसमणोपि, चतुत्थो अरहत्तसमणोपि तत्थ नत्थीति अत्थो । “इमस्मिं खो''ति पुरिमदेसनाय अनियमतो चत्वा इदानि अत्तनो सासनं नियमेन्तो आह । सुञा परप्पवादा समणेभीति चतुन्नं मग्गानं अत्थाय आरद्धविपस्सकेहि चतूहि, मग्गटेहि चतूहि, फलटेहि चतूहीति द्वादसहि समणेहि सुञा परप्पवादा तुच्छा रित्तका । इमे च सुभद्दाति इमे द्वादस भिक्खू । सम्मा विहरेय्युन्ति एत्थ सोतापन्नो अत्तनो अधिगतहानं अञस्स कथेत्वा तं सोतापन्नं करोन्तो सम्मा विहरति नाम | एस नयो सकदागामिआदीसु । सोतापत्तिमग्गट्ठो अञम्पि सोतापत्तिमग्गटुं करोन्तो सम्मा विहरति नाम । एस नयो सेसमग्गढेसु । सोतापत्तिमग्गत्थाय आरद्धविपस्सको अत्तनो पगुणं कम्मट्ठानं कथेत्वा अचम्पि सोतापत्तिमग्गत्थाय आरद्धविपस्सकं करोन्तो सम्मा विहरति नाम । एस नयो सेसमग्गत्थाय आरद्धविपस्सकेसु । इदं सन्धायाह – “सम्मा विहरेय्यु"न्ति । असुओ लोको अरहन्तेहि अस्साति नळवनं सरवनं विय निरन्तरो अस्स । एकूनतिंसो वयसाति वयेन एकूनतिंसवस्सो हुत्वा। यं पब्बनिन्ति एत्थ यन्ति निपातमत्तं । किं कुसलानुएसीति "किं कुसल"न्ति अनुएसन्तो परियेसन्तो। तत्थ - “किं कुसल''न्ति सब्ब ताणं अधिप्पेतं, तं गवेसन्तोति अत्थो । यतो अहन्ति यतो पट्ठाय अहं पब्बजितो, एत्थन्तरे समधिकानि पास वस्सानि होन्तीति दस्सेति । आयस्स धम्मस्साति अरियमग्गधम्मस्स । पदेसवत्तीति पदेसे विपस्सनामग्गे पवत्तन्तो। इतो बहिद्धाति मम सासनतो बहिद्धा । _ समणोपि नत्थीति पदेसवत्तिविपस्सकोपि नत्थि, पठमसमणो सोतापन्नोपि नत्थीति वुत्तं होति । ये एत्थाति ये तुम्हे एत्थ सासने सत्थारा सम्मुखा अन्तेवासिकाभिसेकेन अभिसित्ता, तेसं वो लाभा तेसं वो सुलद्धन्ति । बाहिरसमये किर यं अन्तेवासिकं आचरियो – “इमं 162 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy