SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ (३.२१२-२१३) सुभद्दपरिब्बाजकवत्थुवण्णना १६१ सुभद्दपरिब्बाजकवत्थुवण्णना २१२. सुभद्दो नाम परिब्बाजकोति उदिच्चब्राह्मणमहासालकुला पब्बजितो छन्त्रपरिब्बाजको। कडाधम्मोति विमतिधम्मो । कस्मा पनस्स अज्ज एवं अहोसीति ? तथाविधउपनिस्सयत्ता । पुब्बे किर पुञ्जकरणकाले द्वे भातरो अहेसुं । ते एकतोव सस्सं अकंसु । तत्थ जेट्ठकस्स- “एकस्मिं सस्से नववारे अग्गसस्सदानं मया दातब्बन्ति अहोसि । सो वप्पकाले बीजग्गं नाम दत्वा गब्भकाले कनिटेन सद्धिं मन्तेसि - "गब्भकाले गब्भं फालेत्वा दस्सामा"ति कनिट्ठो- "तरुणसस्सं नासेतुकामोसी"ति आह । जेट्ठो कनिट्ठस्स अननुवत्तनभावं अत्वा खेत्तं विभजित्वा अत्तनो कोट्ठासतो गब्भं फालेत्वा खीरं नीहरित्वा सप्पिनवनीतेन संयोजेत्वा अदासि, पुथुककाले पुथुकं कारेत्वा अदासि, लायनकाले लायनग्गं, वेणिकरणे वेणग्गं, कलापादीसु कलापग्गं, खलग्गं, खलभण्डग्गं, कोट्टग्गन्ति एवं एकसस्से नववारे अग्गदानं अदासि | कनिट्ठो पन उद्धरित्वा अदासि । तेसु जेट्ठको अञासिकोण्डञ्जत्थेरो जातो। भगवा - “कस्स नु खो अहं पठमं धम्मं देसेय्य"न्ति ओलोकेन्तो “अञासिकोण्डञो एकस्मिं सस्से नव अग्गदानानि अदासि, इमं अग्गधम्मं तस्स देसेस्सामी"ति सब्बपठमं धम्मं देसेसि । सो अट्ठारसहि ब्रह्मकोटीहि सद्धिं सोतापत्तिफले पतिठ्ठासि । कनिट्ठो पन ओहीयित्वा पच्छा दानस्स दिन्नत्ता सत्थु परिनिब्बानकाले एवं चिन्तेत्वा सत्थारं दद्रुकामो अहोसि ।। मा तथागतं विहेठेसीति थेरो किर - "एते अतिथिया नाम अत्तनो गहणमेव गण्हन्ति, तस्स विस्सज्जापनत्थाय भगवतो बहुं भासमानस्स कायवाचाविहेसा भविस्सति, पकतियापि च किलन्तोयेव भगवा"ति मञ्जमानो एवमाह । परिब्बाजको- "न मे अयं भिक्खु ओकासं करोति, अत्थिकेन पन अनुवत्तित्वा कारेतब्बो'"ति थेरं अनुवत्तन्तो दुतियम्पि ततियम्पि आह । २१३. अस्सोसि खोति साणिद्वारे ठितस्स भासतो पकतिसोतेनेव अस्सोसि, सुत्वा च पन सुभद्दस्सेव अत्थाय महता उस्साहेन आगतत्ता अलं आनन्दातिआदिमाह । तत्थ अलन्ति पटिक्खेपत्थे निपातो । अआपेक्खोवाति अज्ञातुकामोव हुत्वा । अन्भधिसूति यथा तेसं पटिञा, तथैव जानिंसु। इदं वुत्तं होति- सचे नेसं सा पटिञा निय्यानिका, सब्बे अब्भनंसु, नो चे, न अब्भअंसु । तस्मा किं तेसं पटिञा निय्यानिका, 161 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy