SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ (३.१६१-१६१) अम्बपालीगणिकावत्थुवण्णना १२१ अम्बपालीगणिकावत्थुवण्णना १६१. वेसालियं विहरतीति एत्थ तेन खो पन समयेन वेसाली इद्धा चेव होति फीताचातिआदिना खन्धके वुत्तनयेन वेसालिया सम्पन्नभावो वेदितब्बो। अम्बपालिवनेति अम्बपालिया गणिकाय उय्यानभूते अम्बवने । सतो भिक्खवेति भगवा अम्बपालिदस्सने सतिपच्चुपट्ठानत्थं विसेसतो इध सतिपट्ठानदेसनं आरभि । तत्थ सरतीति सतो। सम्पजानातीति सम्पजानो। सतिया च सम्पज न च समन्नागतो हुत्वा विहरेय्याति अत्थो । काये कायानुपस्सीतिआदीसु यं वत्तब्ध, तं महासतिपट्ठाने वक्खाम । नीलाति इदं सब्बसङ्गाहकं । नीलवण्णातिआदि तस्सेव विभागदस्सनं । तत्थ न तेसं पकतिवण्णो नीलो, नीलविलेपनविलित्तत्ता पनेतं वुत्तं । नीलवत्थाति पटदुकूलकोसेय्यादीनिपि तेसं नीलानेव होन्ति । नीलालङ्काराति नीलमणीहि नीलपुप्फेहि अलङ्कता, रथापि तेसं नीलमणिखचिता नीलवत्थपरिस्खित्ता नीलद्धजा नीलवम्मिकेहि नीलाभरणेहि नीलअस्सेहि युत्ता, पतोदलट्ठियोपि नीला येवाति । इमिना नयेन सब्बपदेसु अत्थो वेदितब्बो । परिवट्टेसीति पहरि । किं जे अम्बपालीति जेति आलपनवचनं, भोति अम्बपालि, किं कारणाति वुत्तं होति । “किञ्चा''तिपि पाठो, अयमेवेत्थ अत्थो। साहारन्ति सजनपदं । अङ्गुलिं फोटेसुन्ति अङ्गुलिं चालेसुं। अम्बकायाति इत्थिकाय | येसन्ति करणत्थे सामिवचनं, येहि अदिठ्ठाति वुत्तं होति । ओलोकेथाति पस्सथ । अवलोकेथाति पुनप्पुनं पस्सथ । उपसंहरथाति उपनेथ । इमं लिच्छविपरिसं तुम्हाकं चित्तेन तावतिंससदिसं उपसंहरथ उपनेथ अल्लीयापेथ | यथेव तावतिंसा अभिरूपा पासादिका नीलादिनानावण्णा, एवमिमे लिच्छविराजानोपीति तावतिंसेहि समके कत्वा पस्सथाति अत्थो । कस्मा पन भगवा अनेकसतेहि सुत्तेहि चक्खादीनं रूपादीसु निमित्तग्गाहं पटिसेधेत्वा इध महन्तेन उस्साहेन निमित्तग्गाहे उय्योजेतीति ? हितकामताय । तत्र किर एकच्चे भिक्खू ओसन्नवीरिया, तेसं सम्पत्तिया पलोभेन्तो- “अप्पमादेन समणधम्मं करोन्तानं एवरूपा इस्सरियसम्पत्ति सुलभा"ति समणधम्मे उस्साहजननत्थं आह । अनिच्चलक्खणविभावनत्थञ्चापि एवमाह । नचिरस्सेव हि सब्बेपिमे अजातसत्तुस्स वसेन विनासं पापुणिस्सन्ति । अथ नेसं रज्जसिरिसम्पत्तिं दिस्वा ठितभिक्खू - "तथारूपायपि 121 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy