SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ १२० दीघनिकाये महावग्गट्ठकथा (३.१५८-१५८) इमं लोकन्ति इमं कामावचरलोकं सन्धाय वुत्तं । अयञ्चेत्थ अधिप्पायो, सचे हि मनुस्सेसु सकदागामिफलं पत्तो देवेसु निब्बत्तित्वा अरहत्तं सच्छिकरोति, इच्चेतं कुसलं । असक्कोन्तो पन अवस्सं मनुस्सलोकं आगन्त्वा सच्छिकरोति । देवेसु सकदागामिफलं पत्तोपि सचे मनुस्सेसु निब्बत्तित्वा अरहत्तं सच्छिकरोति, इच्चेतं कुसलं । असक्कोन्तो पन अवस्सं देवलोकं गन्त्वा सच्छिकरोतीति । अविनिपातधम्मोति एत्थ विनिपतनं विनिपातो, नास्स विनिपातो धम्मोति अविनिपातधम्मो । चतूसु अपायेसु अविनिपातधम्मो चतूसु अपायेसु अविनिपातसभावोति अत्थो । नियतोति धम्मनियामेन नियतो । सम्बोधिपरायणोति उपरिमग्गत्तयससाता सम्बोधि परं अयनं अस्स गति पटिसरणं अवस्सं पत्तब्बाति सम्बोधिपरायणो । धम्मादासधम्मपरियायवण्णना १५८. विहेसाति तेसं तेसं आणगतिं आणूपपत्तिं आणाभिसम्परायं ओलोकेन्तस्स कायकिलमथोव एस, आनन्द, तथागतस्साति दीपेति, चित्तविहेसा पन बुद्धानं नस्थि । धम्मादासन्ति धम्ममयं आदासं। येनाति येन धम्मादासेन समन्नागतो । खीणापायदुग्गतिविनिपातोति इदं निरयादीनंयेव वेवचनवसेन वुत्तं । निरयादयो हि वड्विसङ्घाततो अयतो अपेतत्ता अपाया। दुक्खस्स गति पटिसरणन्ति दुग्गति। ये दुक्कटकारिनो, ते एत्थ विवसा निपतन्तीति विनिपाता। __ अवेच्चप्पसादेनाति बुद्धगुणानं यथाभूततो आतत्ता अचलेन अच्चुतेन पसादेन । उपरि पदद्वयेपि एसेव नयो । इतिपि सो भगवातिआदीनं पन वित्थारो विसुद्धिमग्गे वुत्तो । __ अरियकन्तेहीति अरियानं कन्तेहि पियेहि मनापेहि। पञ्च सीलानि हि अरियसावकानं कन्तानि होन्ति, भवन्तरेपि अविजहितब्बतो। तानि सन्धायेतं वुत्तं । सब्बोपि पनेत्थ संवरो लब्भतियेव । सोतापन्नोहमस्मीति इदं देसनासीसमेव । सकदागामिआदयोपि. पन सकदागामीहमस्मीतिआदिना नयेन ब्याकरोन्ति येवाति । सब्बेसम्पि हि सिक्खापदाविरोधेन युत्तट्ठाने ब्याकरणं अनुञातमेव होति । 120 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy