SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ १०४ दीघनिकाये महावग्गट्ठकथा थेराति थिरभावप्पत्ता थेरकारकेहि गुणेहि समन्नागता । बहू रत्तियो जानन्तीति रत्त । चिरं पब्बजितानं एतेसन्ति चिरपब्बजिता । सङ्घस्स पितुट्ठाने ठिताति सङ्घपितरो । पितुट्टाने ठितत्ता सङ्घ परिनेन्ति पुब्बङ्गमा हुत्वा तीसु सिक्खासु पवत्तेन्तीति सङ्घपरिणायका । ये ते सक्कारादीनि न करोन्ति, ओवादत्थाय द्वे तयो वारे उपट्ठानं न गच्छन्ति, तेपि तेसं ओवादं न देन्ति, पवेणीकथं न कथेन्ति, सारभूतं धम्मपरियायं न सिक्खापेन्ति । ते तेहि विस्सट्ठा सीलादीहि धम्मक्खन्धेहि सत्तहि च अरियधनेहीति एवमादीहि गुणेहि परिहायन्ति । ये पन तेसं सक्कारादीनि करोन्ति, उपट्ठानं गच्छन्ति, तेपि तेसं ओवादं देन्ति । “एवं ते अभिक्कमितब्बं, एवं ते पटिक्कमितब्बं, एवं ते आलोकितब्बं, एवं ते विलोकितब्बं, एवं ते समिञ्जितब्बं, एवं ते पसारितब्बं, एवं ते सङ्घाटिपत्तचीवरं धारेतब्ब"न्ति पवेणीकथं कथेन्ति, सारभूतं धम्मपरियायं सिक्खापेन्ति, तेरसहि धुतङ्गेहि दसहि कथावत्थूहि अनुसासन्ति । ते तेसं ओवादे ठत्वा सीलादीहि गुणेहि वड्डमाना सामञ्ञत्थं अनुपापुणन्ति। एवमेत्थ हानिवुद्धियो वेदितब्बा । (३.१३६-१३६) पुनब्भवदानं पुनब्भवो, पुनब्भवो सीलमस्साति पोनोब्भविका, पुनब्भवदायिकाति अत्थो, तस्मा पोनोब्भविकाय । न वसं गच्छन्तीति एत्थ ये चतुन्नं पच्चयानं कारणा उपट्ठाकानं पदानुपदिका हुत्वा गामतो गामं विचरन्ति ते तस्सा तण्हाय व गच्छन्ति नाम, इतरे न गच्छन्ति नाम । तत्थ हानिवुद्धियो पाकटायेव । आरञ्ञकेसूति पञ्चधनुसतिकपच्छिमेसु । सापेक् सतण्हा सालया । गामन्तसेनासनेसु हि झानं अप्पेत्वापि ततो वुट्ठितमत्तोव इत्थिपुरिसदारिकादिसद्दं सुणाति, येनस्स अधिगतविसेसोपि हायतियेव । अरञ पन निद्दायित्वा पबुिद्धमत्तो सीहब्यग्घमोरादीनं सद्दं सुणाति, येन आरञ्ञकं पीतिं लभित्वा तमेव सम्मसन्तो अग्गफले पतिट्ठाति । इति भगवा गामन्तसेनासने झानं अप्पेत्वा निसिन्नभिक्खुनो अर निद्दायन्तमेव पसंसति। तस्मा तमेव अत्थवसं पटिच्च - “आरञ्ञकेसु सेनासनेसु सापेक्खा भविस्सन्ती "ति आह । Jain Education International पच्चत्तञ्ञेव सतिं उपट्टपेस्सन्तीति अत्तनाव अत्तनो अब्भन्तरे सतिं उपट्टपेस्सन्ति । पेसलाति पियसीला । इधापि सब्रह्मचारीनं आगमनं अनिच्छन्ता नेवासिका अस्सद्धा होन्ति 104 For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy