SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ (३.१३६-१३६) भिक्खुअपरिहानियधम्मवण्णना १०३ करिस्सती"ति वुत्ते - “अहं पठमं, अहं पठम"न्ति वत्वा गच्छन्तापि समग्गा वुट्ठहन्ति नाम। आगन्तुकं पन दिस्वा- "इमं परिवेणं याहि, एतं परिवेणं याहि, अयं को"ति अवत्वा सब्बे वत्तं करोन्तापि, जिण्णपत्तचीवरकं दिस्वा तस्स भिक्खाचारवत्तेन पत्तचीवरं परियेसमानापि, गिलानस्स गिलानभेसज्जं परियेसमानापि, गिलानमेव अनाथं - "असुकपरिवेणं याहि, असुकपरिवेणं याहीति अवत्वा अत्तनो अत्तनो परिवेणे पटिजग्गन्तापि, एको ओलियमानको गन्थो होति, पवन्तं भिक्खु सङ्गण्हित्वा तेन तं गन्थं उक्खिपापेन्तापि समग्गा सचं करणीयानि करोन्ति नाम । अपञत्तन्तिआदीसु नवं अधम्मिकं कतिकवत्तं वा सिक्खापदं वा बन्धन्ता अपञत्तं पञपेन्ति नाम, पुराणसन्थतवत्थुस्मिं सावत्थियं भिक्खू विय। उद्धम्मं उब्बिनयं सासनं दीपेन्ता पञत्तं समुच्छिन्दन्ति नाम, वस्ससतपरिनिब्बुते भगवति वेसालिका वज्जिपुत्तका विय । खुद्दानुखुद्दका पन आपत्तियो सञ्चिच्च वीतिक्कमन्ता यथापञ्जत्तेसु सिक्खापदेसु समादाय न वत्तन्ति नाम, अस्सजिपुनब्बसुका विय। नवं पन कतिकवत्तं वा सिक्खापदं वा अबन्धन्ता, धम्मविनयतो सासनं दीपेन्ता, खुद्दानुखुद्दकानि सिक्खापदानि असमूहनन्ता अपञत्तं न पञपेन्ति, पञत्तं न समुच्छिन्दन्ति, यथापञत्तेसु सिक्खापदेसु समादाय वत्तन्ति नाम, आयस्मा उपसेनो विय, आयस्मा यसो काकण्डकपुत्तो विय च । ___ "सुणातु, मे आवुसो सङ्घो, सन्तम्हाकं सिक्खापदानि गिहिगतानि, गिहिनोपि जानन्ति, 'इदं वो समणानं सक्यपुत्तियानं कप्पति, इदं वो न कप्पती'ति । सचे हि मयं खुद्दानुखुद्दकानि सिक्खापदानि समूहनिस्साम, भविस्सन्ति. वत्तारो'धूमकालिकं समणेन गोतमेन सावकानं सिक्खापदं पञत्तं, याविमेसं सत्था अट्टासि, ताविमे सिक्खापदेसु सिक्खिंसु । यतो इमेसं सत्था परिनिब्बुतो, न दानिमे सिक्खापदेसु सिक्खन्तीति । यदि सङ्घस्स पत्तकल्लं, सङ्घो अपञत्तं न पचपेय्य, पञत्तं न समुच्छिन्देय्य, यथापञ्जत्तेसु सिक्खापदेसु समादाय वत्तेय्या"ति (चुळव० ४४२) इमं तन्तिं ठपयन्तो आयस्मा महाकस्सपो विय च । वुद्धियेवाति सीलादीहि गुणेहि वुड्डियेव, नो परिहानि । 103 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy