SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ ( १.१० -१० ) चूळसीलवण्णना दूतेय्यं वुच्चति दूतकम्मं, गिहीनं पहितं पण्णं वा सासनं वा गहेत्वा तत्थ तथ गमनं । पहिणगमनं वुच्चति घरा घरं पेसितस्स खुद्दकगमनं । अनुयोगो नाम तदुभयकरणं । तस्मा दूतेय्यपहिणगमनानं अनुयोगाति । एवमेत्थ अत्थो वेदितब्बो । कयविक्कयाति कया च विक्कया च । तुलाकूटादीसु कूटन्ति वञ्चनं । तत्थ तुलाकूटं नाम रूपकूटं अङ्गकूटं, गहणकूटं, पटिच्छन्नकूटन्ति चतुब्बिधं होति । तत्थ रूपकूटं नाम द्वे तुला समरूपा कत्वा गण्हन्तो महतिया गण्हाति, ददन्तो खुद्दिकाय देति । अङ्गकूटं नाम गहन्तो पच्छाभागे हत्थेन तुलं अक्कमति, ददन्तो पुब्बभागे । गहणकूटं नाम गण्हन्तो मूले रज्जुं गण्हाति, ददन्तो अग्गे । पटिच्छन्नकूटं नाम तुलं सुसिरं कत्वा अन्तो अयचुण्णं पक्खिपित्वा गण्हन्तो तं पच्छाभागे करोति, ददन्तो अग्गभागे । ७३ कंसो वुच्चति सुवण्णपाति, ताय वञ्चनं कंसकूटं । कथं ? एकं सुवण्णपतिं त्वा अञ्ञा द्वे तिस्सो लोहपातियो सुवण्णवण्णे करोति, ततो जनपदं गन्त्वा किञ्चिदेव अड्डुं कुलं पविसित्वा - “सुवण्णभाजनानि किणथा "ति वत्वा अग्घे पुच्छिते समग्घतरं दातुकामा होन्ति । ततो तेहि- “कथं इमेसं सुवण्णभावो जानितब्बो "ति वुत्ते, “वीमंसित्वा गण्हथा”ति सुवण्णपातिं पासाणे घंसित्वा सब्बा पातियो दत्वा गच्छति । मानकूटं नाम हदयभेदसिखाभेदरज्जुभेदवसेन तिविधं होति । तत्थ हृदयभेदो सप्पितेलादिमिननकाले लब्भति । तानि हि गण्हन्तो हेट्ठाछिद्देन मानेन - “सणिकं आसिञ्चा’”ति वत्वा अन्तोभाजने बहुं पग्घरापेत्वा गण्हाति, ददन्तो छिद्दं पिधाय सीघं पूत्वा देति । सिखाभेदो तिलतण्डुलादिमिननकाले लब्भति । तानि हि गण्हन्तो सणिकं सिखं उस्सापेत्वा गण्हाति, ददन्तो वेगेन पूरेत्वा सिखं छिन्दन्तो देति । रज्जुभेदो खेत्तवत्थुमिननकाले लब्भति । ल अलभन्ता हि खेत्तं अमहन्तम्पि महन्तं कत्वा मिनन्ति । Jain Education International उक्कोटनादीसु उक्कोटनन्ति अस्सामिके सामिके कातुं लञ्जग्गहणं । वञ्चनन्ति हि तेहि उपायेहि परेसं वञ्चनं । तत्रिदमेकं वत्थु - एको किर लुद्दको मिगञ्च मिगपोतकञ्च 73 For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy