SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ ७२ दीघनिकाये सीलक्खन्धवग्गट्ठकथा (१.१०-१०) अत्तना पयोजेतुं वा परेहि पयोजापेतुं वा पयुत्तानि पस्सितुं वा नेव भिक्खूनं न भिक्खुनीनञ्च वट्टन्ति । ___ मालादीसु मालाति यं किञ्चि पुष्पं । गन्धन्ति यं किञ्चि गन्धजातं । विलेपनन्ति छविरागकरणं । तत्थ पिळन्धन्तो धारेति नाम, ऊनट्ठानं पूरेन्तो मण्डेति नाम, गन्धवसेन छविरागवसेन च सादियन्तो विभूसेति नाम । ठानं वुच्चति कारणं। तस्मा याय दुस्सील्यचेतनाय तानि मालाधारणादीनि महाजनो करोति, ततो पटिविरतोति अत्थो । उच्चासयनं वुच्चति पमाणातिक्कन्तं । महासयनन्ति अकप्पियपच्चत्थरणं । ततो विरतोति अत्थो । जातरूपन्ति सुवण्णं । रजतन्ति कहापणो, लोहमासको, जतुमासको, दारुमासकोति ये वोहारं गच्छन्ति । तस्स उभयस्सापि पटिग्गहणा पटिविरतो, नेव नं उग्गण्हाति, न उग्गण्हापेति, न उपनिक्खित्तं सादियतीति अत्थो । आमकधपटिग्गहणाति, सालिवीहियवगोधूमकङ्गुवरककुद्रूसकसङ्घातस्स सत्तविधस्सापि आमकधस्स पटिग्गहणा । न केवलञ्च एतेसं पटिग्गहणमेव, आमसनम्पि भिक्खूनं न वट्टतियेव । आमकमंसपटिग्गहणाति एत्थ अझत्र ओदिस्स अनुज्ञाता आमकमंसमच्छानं पटिग्गहणमेव भिक्खूनं न वट्टति, नो आमसनं । इथिकुमारिकपटिग्गहणाति एत्थ इत्थीति पुरिसन्तरगता, इतरा कुमारिका नाम, तासं पटिग्गहणम्पि आमसनम्पि अकप्पियमेव । ___ दासिदासपटिग्गहणाति एत्थ दासिदासवसेनेव तेसं पटिग्गहणं न वद्दति । "कप्पियकारकं दम्मि, आरामिकं दम्मी"ति एवं वुत्ते पन वट्टति ।। अजेळकादीस खेत्तवत्थूपरियोसानेस कप्पियाकप्पियनयो विनयवसेन उपपरिक्खितब्बो । तत्थ खेत्तं नाम यस्मिं पुब्बण्णं रुहति । वत्थु नाम यस्मिं अपरण्णं रुहति । यत्थ वा उभयम्पि रुहति, तं खेत्तं । तदत्थाय अकतभूमिभागो वत्थु । खेत्तवत्थुसीसेन चेत्थ वापितळाकादीनिपि सङ्गहितानेव । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy