SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ५४ दीघनिकाये सीलक्खन्धवग्गट्ठकथा "सीले पतिट्ठाय नरो सपञ्ञ, चित्तं पञ्ञञ्च भावयं । आतापी निपको भिक्खु, सो इमं विजटये जट "न्ति च ।। (सं० नि० १.१.२३) “सेय्यथापि, भिक्खवे, ये केचि बीजगामभूतगामा वुद्धिं विरूळ्हिं वेपुल्लं आपज्जन्ति, सब्बे ते पथविं निस्साय, पथवियं पतिट्ठाय; एवमेते बीजगामभूतगामा वुडिं विरूळ्हिं वेपुल्लं आपज्जन्ति । एवमेव खो, भिक्खवे, भिक्खु सीलं निस्साय सीले पतिट्ठाय सत्तबोज्झङ्गे भावेन्तो सत्तबोज्झने बहुलीकरोन्तो वुद्धिं विरूहिं वेल्लं पाणाति धम्मेसू "ति (सं० नि० ३.५.१५० ) च । एवं अञ्ञानिपि अनेकानि सुत्तानि दट्ठब्बानि । एवमनेकेसु सुत्तसतेसु सीलं महन्तमेव कत्वा कथितं । तं " कस्मा इमस्मिं ठाने अप्पमत्तक’”न्ति आहाति ? उपरि गुणे उपनिधाय । सीलहि समाधिं न पाणाति, सम पञ्ञ न पापुणाति, तस्मा उपरिमं उपनिधाय हेट्ठिमं ओरमत्तकं नाम होति । कथं सीलं समाधिं न पापुणाति ? भगवा हि अभिसम्बोधितो सत्तमे संवच्छरे सावत्थिनगर- द्वारे कण्डम्बरुक्खमूले द्वादसयोजने रतनमण्डपे योजनप्पमाणे रतनपल्लङ्के निसीदित्वा तियोजनिके दिब्बसेतच्छत्ते धारियमाने द्वादसयोजनाय परिसाय अत्तादानपरिदीपनं तित्थियमद्दनं - “उपरिमकायतो अग्गिक्खन्धो पवत्तति, हेट्टिमकायतो उदकधारा पवत्तति...पे०... एकेकलोमकूपतो अग्गिक्खन्धो पवत्तति, एकेकलोमकूपतो उदकधारा पवत्तति, छन्नं वण्णान''न्तिआदिनयप्पवत्तं यमकपाटिहारियं दस्सेति । तस्स सुवण्णवण्णसरीरतो सुवण्णवण्णा रस्मियो उग्गन्त्वा याव भवग्गा गच्छन्ति, सकलदससहस्सचक्कवाळस्स अलङ्करणकालो विय होति, दुतिया दुतिया रस्मियो पुरिमाय पुरिमाय यमकयमका विय एकक्खणे विय पवत्तन्ति । (१.७-७) द्विन्नञ्च चित्तानं एकक्खणे पवत्ति नाम नत्थि । बुद्धानं पन भगवन्तानं भवङ्गपरिवासस्स लहुकताय पञ्चहाकारेहि आचिण्णवसिताय च ता एकक्खणे व पवत्तन्ति । तस्सा तस्सा पन रस्मिया आवज्जनपरिकम्माधिट्ठानानि विसुं विसुंयेव । Jain Education International नीलरस्मिअत्थाय हि भगवा नीलकसिणं समापज्जति, पीतरस्मिअत्थाय पीतकसिणं, लोहितओदातरस्मिअत्थाय लोहितओदातकसिणं, अग्गिक्खन्धत्थाय तेजोकसिणं, उदकधारत्थाय आपोकसिणं समापज्जति । सत्था चङ्कमति, निम्मितो तिट्ठति वा निसीदति वा सेय्यं वा 54 For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy