SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ (१.७-७) (१.७-७) ५3 चूळसीलवण्णना _ चूळसीलवण्णना नाम येन "तथागतस्स वण्णं वदामी''ति उस्साहं कत्वापि वण्णं वदमानो पुथुज्जनो वदेय्याति । तत्थ सिया - ननु इदं सीलं नाम योगिनो अग्गविभूसनं ? यथाहु पोराणा - “सीलं योगिस्स'लङ्कारो, सीलं योगिस्स मण्डनं । सीलेहि'लङ्कतो योगी, मण्डने अग्गतं गतो"ति ।। भगवतापि च अनेकेसु सुत्तसतेसु सीलं महन्तमेव कत्वा कथितं । यथाह - "आकङ्ग्रेय्य चे, भिक्खवे, भिक्खु ‘सब्रह्मचारीनं पियो चस्सं मनापो च गरु च भावनीयो चा'ति, सीलेस्वेवस्स परिपूरकारी"ति (म० नि० १.६५) च । “किकीव अण्डं, चमरीव वालधिं । पियंव पुत्तं, नयनंव एककं ।। तथेव सीलं, अनुरक्खमाना । सुपेसला होथ, सदा सगारवा"ति च ।। “न पुप्फगन्धो पटिवातमेति । न चन्दनं तग्गरमल्लिका वा ।। सतञ्च गन्धो पटिवातमेति । सब्बा दिसा सप्पुरिसो पवायति ।। चन्दनं तगरं वापि, उप्पलं अथ वस्सिकी । एतेसं गन्धजातानं, सीलगन्धो अनुत्तरो ।। अप्पमत्तो अयं गन्धो, य्वायं तगरचन्दनं । यो च सीलवतं गन्धो, वाति देवेसु उत्तमो । । तेसं सम्पन्नसीलानं, अप्पमादविहारिनं । सम्मदञा विमुत्तानं, मारो मग्गं न विन्दती''ति च ।। (ध० प० ५७) 53 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy