________________
(१.१-१)
परिब्बाजककथावण्णना
इति पयोगासयसुद्धस्स आगमाधिगमसम्पन्नस्स वचनं अरुणुग्गं विय सूरियस्स उदयतो योनिसो मनसिकारो विय च कुसलकम्मस्स अरहति भगवतो वचनस्स पुब्बङ्गमं भवितुन्ति ठाने निदानं ठपेन्तो- "एवं मे सुत"न्तिआदिमाह ।
अपरो नयो, 'एव'न्ति इमिना नानप्पकारपटिवेधदीपकेन वचनेन अत्तनो अत्थपटिभानपटिसम्भिदासम्पत्तिसब्भावं दीपेति । 'सुत'न्ति इमिना सोतब्बप्पभेदपटिवेधदीपकेन धम्मनिरुत्तिपटिसम्भिदासम्पत्तिसब्भावं । 'एव'न्ति च इदं योनिसो मनसिकारदीपकं वचनं भासमानो - "एते मया धम्मा मनसानुपेक्खिता, दिट्ठिया सुप्पटिविद्धा'ति दीपेति । 'सुत'न्ति इदं सवनयोगदीपकं वचनं भासमानो– “बहू मया धम्मा सुता धाता वचसा परिचिता''ति दीपेति । तदुभयेनापि अत्थब्यञ्जनपारिपूरिं दीपेन्तो सवने आदरं जनेति । अत्थब्यञ्जनपरिपुण्णहि धम्मं आदरेन अस्सुणन्तो महता हिता परिबाहिरो होतीति, तस्मा आदरं जनेत्वा सक्कच्चं अयं धम्मो सोतब्बोति ।
"एवं मे सुत"न्ति इमिना पन सकलेन वचनेन आयस्मा आनन्दो तथागतप्पवेदितं धम्मं अत्तनो अदहन्तो असप्पुरिसभूमि अतिक्कमति । सावकत्तं पटिजानन्तो सप्पुरिसभूमि ओक्कमति । तथा असद्धम्मा चित्तं वुढापेति, सद्धम्मे चित्तं पतिठ्ठापेति । “केवलं सुतमेवेतं मया, तस्सेव भगवतो वचन"न्ति दीपेन्तो अत्तानं परिमोचेति, सत्थारं अपदिसति, जिनवचनं अप्पेति, धम्मनेत्तिं पतिट्ठापेति ।
अपिच “एवं मे सुत"न्ति अत्तना उप्पादितभावं अप्पटिजानन्तो पुरिमवचनं विवरन्तो- “सम्मुखा पटिग्गहितमिदं मया तस्स भगवतो चतुवेसारज्जविसारदस्स दसबलधरस्स आसभट्ठानहायिनो सीहनादनादिनो सब्बसत्तुत्तमस्स धम्मिस्सरस्स धम्मराजस्स धम्माधिपतिनो धम्मदीपस्स धम्मसरणस्स सद्धम्मवरचक्कवत्तिनो सम्मासम्बुद्धस्स वचनं, न एत्थ अत्थे वा धम्मे वा पदे वा ब्यञ्जने वा कसा वा विमति वा कातब्बा"ति सब्बेसं देवमनुस्सानं इमस्मिं धम्मे अस्सद्धियं विनासेति, सद्धासम्पदं उप्पादेति । तेनेतं वुच्चति -
"विनासयति अस्सद्धं, सद्धं वड्वेति सासने । एवं मे सुतमिच्चेवं, वदं गोतमसावको''ति ।।
31
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org