SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ दीघनिकाये सीलक्खन्धवग्गट्ठकथा (१.१-१) अथवा एवन्ति पुग्गलकिच्चनिद्देसो । सुतन्ति विज्ञाणकिच्चनिद्देसो। मेति उभयकिच्चयुत्तपुग्गलनिद्देसो । अयं पनेत्थ सोपो, “मया सवनकिच्चविणसमङ्गिना पुग्गलेन विज्ञाणवसेन लद्धसवनकिच्चवोहारेन सुत"न्ति । तत्थ एवन्ति च मेति च सच्चिकट्ठपरमत्थवसेन अविज्जमानपञ्जत्ति । किव्हेत्थ तं परमत्थतो अत्थि, यं एवन्ति वा मेति वा निद्देसं लभेथ ? सुतन्ति विज्जमानपञत्ति | यहि तं एत्थ सोतेन उपलद्धं, तं परमत्थतो विज्जमानन्ति । तथा ‘एव'न्ति च, मेति च, तं तं उपादाय वत्तब्बतो उपादापत्ति । 'सुत'न्ति दिवादीनि उपनिधाय वत्तब्बतो उपनिधापत्ति । एत्थ च एवन्ति वचनेन असम्मोहं दीपेति। न हि सम्मूळ्हो नानप्पकारपटिवेधसमत्थो होति । 'सुत'न्ति वचनेन सुतस्स असम्मोसं दीपेति । यस्स हि सुतं सम्मुटुं होति, न सो कालन्तरेन मया सुतन्ति पटिजानाति । इच्चस्स असम्मोहेन पासिद्धि, असम्मोसेन पन सतिसिद्धि। तत्थ पञापुब्बङ्गमाय सतिया ब्यञ्जनावधारणसमत्थता, सतिपुब्बङ्गमाय पञाय अत्थपटिवेधसमत्थता मदुभयसमत्थतायोगेन अत्थब्यञ्जनसम्पन्नस्स धम्मकोसस्स अनुपालनसमत्थतो धम्मभण्डागारिकत्तसिद्धि । अपरो नयो, एवन्ति वचनेन योनिसो मनसिकारं दीपेति । अयोनिसो मनसिकरोतो हि नानप्पकारपटिवेधाभावतो । सुतन्ति वचनेन अविक्खेपं दीपेति, विक्खित्तचित्तस्स सवनाभावतो । तथा हि विक्खित्तचित्तो पुग्गलो सब्बसम्पत्तिया वुच्चमानोपि “न मया सुतं, पुन भणथा''ति भणति । योनिसो मनसिकारेन चेत्थ अत्तसम्मापणिधिं पुब्बे च कतपुतं साधेति, सम्मा अप्पणिहितत्तस्स पुब्बे अकतपुञस्स वा तदभावतो । अविक्खेपेन सद्धम्मस्सवनं सप्पुरिसूपनिस्सयञ्च साधेति। न हि विक्खित्तचित्तो सोतुं सक्कोति, न च सप्पुरिसे अनुपस्सयमानस्स सवनं अस्थीति ।। अपरो नयो, यस्मा एवन्ति यस्स चित्तसन्तानस्स नानाकारप्पवत्तिया नानत्थब्यञ्जनग्गहणं होति, तस्स नानाकारनिद्देसोति वुत्तं, सो च एवं भद्दको आकारो न सम्माअप्पणिहितत्तनो पुब्बे अकतपुञ्जस्स वा होति, तस्मा एवन्ति इमिना भद्दकेनाकारेन पच्छिमचक्कद्वयसम्पत्तिमत्तनो दीपेति । सुतन्ति सवनयोगेन पुरिमचक्कद्वयसम्पत्तिं । न हि अप्पतिरूपदेसे वसतो सप्पुरिसूपनिस्सयविरहितस्स वा सवनं अत्थि । इच्चस्स पच्छिमचक्कद्वयसिद्धिया आसयसुद्धिसिद्धा होति, पुरिमचक्कद्वयसिद्धिया पयोगसुद्धि, ताय च आसयसुद्धिया अधिगमब्यत्तिसिद्धि, पयोगसुद्धिया आगमब्यत्तिसिद्धि | 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy