SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ संदर्भ-सूची १६६ १६७ १६८ २०५ २०६ २०७ २०८ २०९ २१० २११ १६९ १७० १७१ १७१ २१२ २१३ २१४ २१५ २१७ १७२ १७२ १७३ १७४ १७५ १७५ १७६ १७७ १७८ १७८ १७९ २१८ २१९ २२० २२१ २२२ चरित्वा मिस्सकाहारं मुत्तहरीटकं ठपेत्वा नवपरिक्खारिकस्स इदानि तमत्थं सेनासनं पीठम्पि उस्सापेत्वा पंसुकूल नासिकग्गे वा अयमेत्थ संक्खेपो दासव्या ति दासभावा एवमेव थीनमिद्धाभिभूतो चित्तस्स उप्पादेन्तो आचारपण्णत्तिआदीनि पजहति । सो एवं परिप्फोसकं ततियज्झानसुखउपमायं भिक्खूति दस्सेति तत्थ रूपी सामञफलं तस्मा पि इद्धिविधज्ञाणलाभी दिब्बचक्खुउपमायं भिय्योति कतं करणीयन्ति द्वयं चरन्तं अभिक्कन्ता भन्ते कालपक्खचातुद्दसीअद्धरत्तीघनवनसण्डमेघपटलेहि परियत्ति धम्मो पि संघो । तस्मा इमिना पि परिच्चत्तो येव मे अत्ता अगहितं एव होति अपरम्पि वुत्तं किमस्स सीलन्ति परामसेय्य उच्छग्गं पटिकरित्वा आयतिं निब्बतेत्वा एवं मे सुतं तथा अङ्गुलिमालस्स २२३ १८० २२४ २२५ १८१ १८२ १८२ १८३ २२६ २२७ १८४ २२८ २२९ १८५ १८५ २३० २३१ १८६ २३२ १८७ १८८ २३३ २३४ २३५ २३६ २३७ १८९ १९० १९१ १९२ १९२ १९४ १९४ २३८ २३९ २४० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy