SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ [६८] दीघनिकाये सीलक्खन्धवग्गट्ठकथा १७० १७१ १७२ १७३ १७४ १७५ १७६ १७७ १७८ १७९ १८० १३९ १४० १४१ १४१ १४२ १४३ १४४ १४४ १४५ १४६ १४७ १४८ १८१ १४८ १८२ १८३ १४९ १५० १५१ १५१ १८४ १८५ १८६ सो वतस्साहं पि नन्ति आदिमाह चिन्तेत्वा उपरिविसेसं दीपेति, पच्छिमेन लोके तथागतो अरहत्तफले उप्पन्नो तेसं विमतिं विधमन्तो अनेकानुसन्धिकस्स सिथिलधनितञ्च तं मे वतं अभिजानामि खो पब्बजित्वा मानं एकन्तपरिसुद्धं सुत्तन्तवसेन वा अज्झत्तन्ति नाम पटिनिवत्तन्तो चित्तकम्मरूपकानि कम्मट्ठानसङ्खातं गोचरं पच्चुग्गन्त्वा, पत्तं द्वत्तिक्खत्तुं अज्झोहरणमत्तेनेव भिक्खाचारं गच्छन्ता पटिजानित्वा आरोचेसि कलहकारकानं ओकासो अथ मज्झिमवये तत्थउद्धरणे पवत्ता सम्पजानो होति. साधयमाना, तं निरोधा सम्पयुत्ता वेदना विसेसं अधिगच्छतीति संघाटि चीवरानं निवासनपारुपनवसेन कातब्बं असुन्दरं व होन्ति, वणपटिच्छादनमत्तेनेव कटछुना वा दब्बिया उच्चारपस्सावकम्मं होति ति अयं निसिन्ने सम्पजस्सवसेन १५२ १८७ १८८ १८९ १९० १९१ १९२ १९३ १९४ १९५ १९६ १९७ १५३ १५३ १५४ १५५ १५५ १५६ १५७ १५७ १५८ १५९ १६० १६१ १६१ १६२ १९८ १९९ २०० २०१ १६३ २०२ २०३ २०४ १६४ १६५ १६६ 68 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy