SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ २९८ दीघनिकाये सीलक्खन्धवग्गट्ठकथा तयो चोदनारहवण्णना ५१३. तत्थ सा चोदनाति तयो सत्थारे चोदेन्तस्स चोदना । न अञ्ञा चित्तं उपट्टपेन्तीति अञ्ञाय आजाननत्थाय चित्तं न उपट्टपेन्ति । वोक्कम्माति निरन्तरं तस्स सासनं अकत्वा ततो उक्कमित्वा वत्तन्तीति अत्थो । ओसक्कन्तिया वा उस्सक्केय्याति पटिक्कमन्तिया उपगच्छेय्य, अनिच्छन्तिया इच्छेय्य, एकाय सम्पयोगं अनिच्छन्तिया एको इच्छेय्याति वुत्तं होति । परम्मुखिं वा आलिङ्गेय्याति दट्टुम्पि अनिच्छमानं परम्मुखि ठितं पच्छतो गन्त्वा आलिङ्गेय्य । एवंसम्पदमिदन्ति इमस्सापि सत्थुनो “मम इमे सावका’ति सासना वोक्कम्म वत्तमानेपि ते लोभेन अनुसासतो इमं लोभधम्मं एवंसम्पदमेव ईदिसमेव वदामि । इति सो एवरूपो तव लोभधम्मो येन त्वं ओसक्कन्तिया उस्सक्कन्तो विय परम्मुखिं आलिङ्गन्तो विय अहोसीतिपि तं चोदनं अरहति । किञ्हि परो परस्स करिस्तीति येन धम्मेन परे अनुसासि, अत्तानमेव ताव तत्थ सम्पादेहि, उजुं करोहि । किञ्हि परो परस्स करिस्सतीति चोदनं अरहति । ५१४. निद्दायितब्बन्ति सस्सरूपकानि तिणानि उप्पाटेत्वा परिसुद्धं कातब्बं । ५१५. ततियचोदनाय किञ्हि परो परस्साति अनुसासनं असम्पटिच्छनकालतो पट्ठाय परो अनुसासितब्बो, परस्स अनुसासकस्स किं करिस्सतीति ननु तत्थ अप्पोस्सुक्कतं आपज्जित्वा अत्तना पटिविद्धधम्मं अत्तनाव मानेत्वा पूजेत्वा विहातब्बन्ति एवं चोदनं अरहतीति अत्थो । Jain Education International ( १२.५१३-५१७) न चोदनारहसत्थुवण्णना ५१६. न चोदनारहोति अयहि यस्मा पठममेव अत्तानं पतिरूपे पतिट्ठापेत्वा सावकानं धम्मं देसेति । सावका चस्स अस्सवा हुत्वा यथानुसिद्धं पटिपज्जन्ति, ताय च पटिपत्तिया महन्तं विसेसमधिगच्छन्ति । तस्मा न चोदनारहोति । ५१७. नरकपपातं पपतन्तोति मया गहिताय दिट्टिया अहं नरकपपातं पपतन्तो । 298 For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy