SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ लोहिच्चब्राह्मणानुयोगवण्णना पूरिता, एतदत्थमेव सब्बञ्ञतञ्ञाणं पटिविद्धं न मे लोहिच्चस्स दिट्ठिगतं भिन्दितुं भारोति, इममत्थं दस्सेन्तो पठमवचनेन भगवा गज्जति । केवलं रोसिके लोहिच्चस्स मम सन्तिके आगमनं वा निसज्जा वा अल्लापसल्लापो वा होतु, सचेपि लोहिच्चसदिसानं सतसहस्सस्स कवा होति, पटिबलो अहं विनोदेतुं लोहिच्चस्स पन एकस्स दिट्ठिविनोदने मय्हं को भारोति इममत्थं दस्सेन्तो दुतियवचनेन भगवा अनुगज्जतीति वेदितब्बो । ( १२.५०९ - ५१० -५१२) लोहिच्चब्राह्मणानुयोगवण्णना ५०९. समुदयसञ्जातीति समुदयस्स सञ्जाति भोगुप्पादो, ततो उट्ठितं धनधञ्ञन्ति अत्थो । ये तं उपजीवन्तीति ये आतिपरिजनदासकम्मकरादयो जना तं निस्साय जीवन्ति । अन्तरायकरोति लाभन्तरायकरो । हितानुकम्पीति एत्थ हितन्ति वुड्ढ । अनुकम्पती अनुकम्पी, इच्छतीति अत्थो, वुड्डुिं इच्छति वा नो वाति वुत्तं होति । निरयं वा तिरच्छानयोनिं वाति सचे सा मिच्छादिट्ठि सम्पज्जति, नियता होति, एकंसेन निरये निब्बत्तति, नो चे, तिरच्छानयोनियं निब्बत्ततीति अत्थो । ५१०- ५१२. इदानि यस्मा यथा अत्तनो लाभन्तरायेन सत्ता संविज्जन्ति न तथा परेसं, तस्मा सुट्टुतरं ब्राह्मणं पवेचेतुकामो “तं किं मञ्ञसी" ति दुतियं उपपत्तिमाह । ये चिमेति ये च इमे तथागतस्स धम्मदेसनं सुत्वा अरियभूमिं ओक्कमितुं असक्कोन्ता कुलपुत्ता दिब्बा गब्भाति उपयोगत्थे पच्चत्तवचनं, दिब्बे गब्भेति अत्थो । दिब्बा, गब्भात च छन्नं देवलोकानमेतं अधिवचनं । परिपाचेन्तीति देवलोकगामिनिं पटिपदं पूरयमाना दानं, ददमाना, सीलं रक्खमाना, गन्धमालादीहि, पूजं कुरुमाना भावनं भावयमाना पाचेन्ति विपाचेन्ति परिपाचेन्ति परिणामं गमेन्ति । दिब्बानं भवानं अभिनिब्बत्तियाति दिब्बभवा नाम देवानं विमानानि, तेसं निब्बत्तनत्थायाति अत्थो । अथ वा दिब्बा गब्भाति दानादयो पुञविसेसा । दिब्बा भवाति देवलोके विपाकक्खन्धा, तेसं निब्बत्तनत्थाय तानि पुञ्ञानि करोन्तीति अत्थो । तेसं अन्तरायकरोति तेसं मग्गसम्पत्तिफलसम्पत्तिदिब्बभवविसेसानं अन्तरायकरो । इति भगवा एत्तावता अनियमितेनेव ओपम्मविधिना याव भवग्गा उग्गतं ब्राह्मणस्स मानं भिन्दित्वा इदानि चोदनारहे तयो सत्थारे दस्सेतुं “तयो खो मे, लोहिच्चा" तिआदिमाह । Jain Education International २९७ 297 For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy