SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ दीघनिकाये सीलक्खन्धवग्गट्ठकथा अतिविय विस्सत्थो अहोसि, तथा हि नं सिरस्मिं पलितेसु जातेसुपि 'न वायं कुमारको मत्तमञासी'ति, (सं० नि० १.२.१५४) कुमारकवादेन ओवदति । सक्यकुलप्पसुतो चायस्मा तथागतस्स भाता चूळपितुपुत्तो । तत्थ केचि भिक्खू छन्दागमनं विय मञ्जमाना - "बहू असेक्खपटिसम्भिदाप्पत्ते भिक्खू ठपेत्वा आनन्दं सेक्खपटिसम्भिदाप्पत्तं थेरो उच्चिनी''ति उपवदेव्युं । तं परूपवादं परिवज्जेन्तो, 'आनन्दं विना धम्मसङ्गीतिं न सक्का कातुं, भिक्खू येव नं अनुमतिया गहेस्सामी'ति न उच्चिनि । अथ सयमेव भिक्खू आनन्दस्सत्थाय थेरं याचिंसु । यथाह - “भिक्खू आयस्मन्तं महाकस्सपं एतदवोचुं- 'अयं, भन्ते, आयस्मा आनन्दो किञ्चापि सेक्खो अभब्बो छन्दा दोसा मोहा भया अगतिं गन्तुं, बहु चानेन भगवतो सन्तिके धम्मो च विनयो च परियत्तो, तेन हि, भन्ते, थेरो आयस्मन्तम्पि आनन्दं उच्चिनतू'ति । अथ खो आयस्मा महाकस्सपो आयस्मन्तम्पि आनन्दं उच्चिनी"ति (चूळव० ४३७)। एवं भिक्खूनं अनुमतिया उच्चिनितेन तेनायस्मता सद्धिं पञ्चथेरसतानि अहेसुं । अथ खो थेरानं भिक्खूनं एतदहोसि- “कत्थ नु खो मयं धम्मञ्च विनयञ्च सङ्गायेय्यामा'"ति ? अथ खो थेरानं भिक्खूनं एतदहोसि- "राजगहं खो महागोचरं पहूतसेनासनं, यंनून मयं राजगहे वस्सं वसन्ता धम्मञ्च विनयञ्च सङ्गायेय्याम, न अझे भिक्खू राजगहे वस्सं उपगच्छेय्यु"न्ति (चूळव० ४३७) । कस्मा पन नेसं एतदहोसि ? "इदं पन अम्हाकं थावरकम्मं, कोचि विसभागपुग्गलो सङ्घमज्झं पविसित्वा उक्कोटेय्या''ति । अथायस्मा महाकस्सपो अत्तिदुतियेन कम्मेन सावेसि "सुणातु मे, आवुसो सङ्घो, यदि सङ्घस्स पत्तकल्लं सङ्घो इमानि पञ्च भिक्खुसतानि सम्मन्नेय्य राजगहे वस्सं वसन्तानि धम्मञ्च विनयञ्च सङ्गायितुं, न अञहि भिक्खूहि राजगहे वस्सं वसितब्बन्ति । एसा उत्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy