SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ पठममहासङ्गीतिकथा समयं पावाय कुसिनारं अद्धानमग्गप्पटिपन्नो महता भिक्खुसङ्खेन सद्धिं पञ्चमत्तेहि भिक्खुसतेही "ति (चूळव० ४३७) सब्बं सुभद्दकण्डं वित्थारतो वेदितब्बं । अत्थं पनस्स महापरिनिब्बानावसाने आगतट्ठानेयेव कथयिस्साम । ततो परं आह “हन्द मयं, आवुसो, धम्मञ्च विनयञ्च सङ्गायाम, पुरे अधम्मो दिप्पति, धम्मो पटिबाहिय्यति; पुरे अविनयो दिप्पति, विनयो पटिबाहिय्यति; पुरे अधम्मवादिनो बलवन्तो होन्ति, धम्मवादिनो दुब्बला होन्ति, पुरे अविनयवादिनो बलवन्तो होन्ति, विनयवादिनो दुब्बला होन्ती " ति ( चूळव० ४३७) । भिक्खू आहंसु - " तेन हि भन्ते, थेरो भिक्खू उच्चिनतू 'ति । थेरो पन सकलनवङ्गसत्थुसासनपरियत्तिधरे पुथुज्जनसोतापन्नसकदागामि अनागामि सुक्खविपक खीणासवभिक्खू अनेकसते, अनेकसहस्से च वज्जेत्वा तिपिटकसब्बपरियत्तिप्पभेदधरे पटिसम्भिदाप्पत्ते महानुभावे येभुय्येन भगवतो एतदग्गं आरोपिते तेविज्जादिभेदे खीणासवभिक्खूयेव एकूनपञ्चसते परिग्गहेसि । ये सन्धाय इदं वुत्तं - "अथ खो आयस्मा महाकस्सपो एकेनूनानि पञ्च अरहन्तसतानि उच्चिनी 'ति ( चूळव० ४३७) । किस्स पन थेरो एकेनूनमकासीति ? आयस्मतो आनन्दत्थेरस्स ओकासकरणत्थं । तेनहायस्मता सहापि, विनापि न सक्का धम्मसङ्गीतिं कातुं । सो हायस्मा सेक्खो सकरणीयो, तस्मा सहापि न सक्का । यस्मा पनस्स किञ्चि दसबलदेसितं सुत्तगेय्यादिकं अप्पच्चक्खं नाम नत्थि । यथाह - “द्वासीति बुद्धतो गहिं, द्वे सहस्सानि भिक्खुतो । चतुरासीति सहस्सानि ये मे धम्मा पवत्तिनो 'ति । । (थेरगा० १०२७) तस्मा विनापि न सक्का । यदि एवं सेक्खोपि समानो धम्मसङ्गीतिया बहुकारत्ता थेरेन उच्चिनितब्बो अस्स, अथ कस्मा न उच्चिनितोति ? परूपवादविवज्जनतो । थेरो हि आयस्मन्ते आनन्दे Jain Education International 5 For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy