SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ २७० दीघनिकाये सीलक्खन्धवग्गट्ठकथा (८.४०५-४०५) सो तथा कत्वा तं पब्बाजेत्वा भगवतो सन्तिकं आगमासि । भगवा तं गणमज्झे निसीदापेत्वा उपसम्पादेसि । तेन वुत्तं- “अलत्थ खो अचेलो कस्सपो भगवतो सन्तिके पब्बज्ज, अलत्थ उपसम्पद"न्ति । अचिरूपसम्पन्नोति उपसम्पन्नो हुत्वा नचिरमेव । वूपकट्ठोति वत्थुकामकिलेसकामेहि कायेन चेव चित्तेन च वूपकट्ठो। अप्पमत्तोति कम्मट्ठाने सतिं अविजहन्तो । आतापीति कायिकचेतसिकसङ्घातेन वीरियातापेन आतापी । पहितत्तोति काये च जीविते च अनपेक्खताय पेसितचित्तो विस्सट्टअत्तभावो । यस्सत्थायाति यस्स अत्थाय । कुलपुत्ताति आचारकुलपुत्ता। सम्मदेवाति हेतुनाव कारणेनेव । तदनुत्तरन्ति तं अनुत्तरं । ब्रह्मचरियपरियोसानन्ति मग्गब्रह्मचरियस्स परियोसानभूतं अरहत्तफलं । तस्स हि अत्थाय कुलपुत्ता पब्बजन्ति । दिवेव धम्मेति इमस्मिंयेव अत्तभावे । सयं अभिजा सच्छिकत्वाति अत्तनायेव पाय पच्चक्खं कत्वा, अपरप्पच्चयं कत्वाति अत्थो । उपसम्पज्ज विहासीति पापुणित्वा सम्पादेत्वा विहासि, एवं विहरन्तो च खीणा जाति...पे०... अभञासीति । एवमस्स पच्चवेक्खणभूमिं दस्सेत्वा अरहत्तनिकूटेन देसनं निट्ठापेतुं “अञ्जतरो खो पनायस्मा कस्सपो अरहतं अहोसी"ति वुत्तं। तत्थ अञ्जतरोति एको। अरहतन्ति अरहन्तानं, भगवतो सावकानं अरहन्तानं अब्भन्तरो अहोसीति अयमेत्थ अधिप्पायो । यं यं पन अन्तरन्तरा न वुत्तं, तं तं तत्थ तत्थ वुत्तत्ता पाकटमेवाति । इति सुमङ्गलविलासिनिया दीघनिकायट्ठकथायं महासीहनादसुत्तवण्णना निहिता। 270 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy