SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ (८.४०४-४०५) तित्थियपरिवासकथावण्णना २६९ तित्थियपरिवासकथावण्णना ४०४. तत्थ तत्र मं अञ्जतरो तपब्रह्मचारीति तत्र राजगहे गिज्झकूटे पब्बते विहरन्तं मं अञतरो तपब्रह्मचारी निग्रोधो नाम परिब्बाजको । अधिजेगुच्छेति वीरियेन पापजिगुच्छनाधिकारे पऽहं पुच्छि। इदं यं तं भगवा गिज्झकूटे महाविहारे निसिन्नो उदुम्बरिकाय देविया उय्याने निसिन्नस्स निग्रोधस्स च परिब्बाजकस्स सन्धानस्स च उपासकस्स दिब्बाय सोतधातुया कथासल्लापं सुत्वा आकासेनागन्त्वा तेसं सन्तिके पत्ते आसने निसीदित्वा निग्रोधेन अधिजेगुच्छे पुट्ठपहं विस्सज्जेसि, तं सन्धाय वुत्तं । परं विय मत्तायाति परमाय मत्ताय, अतिमहन्तेनेव पमाणेनाति अत्थो । को हि, भन्तेति ठपेत्वा अन्धबालं दिदिगतिकं अञो पण्डितजातिको “को नाम भगवतो धम्मं सूत्वा न अत्तमनो अस्सा'"ति वदति । लभेय्याहन्ति इदं सो- “चिरं वत मे अनिय्यानिकपक्खे योजेत्वा अत्ता किलमितो, 'सुक्खनदीतीरे न्हायिस्सामी'ति सम्परिवत्तेन्तेन विय थुसे कोट्टेन्तेन विय न कोचि अत्थो निप्फादितो । हन्दाहं अत्तानं योगे योजेस्सामी"ति चिन्तेत्वा आह । अथ भगवा यो अनेन खन्धके तित्थियपरिवासो पञत्तो, यो अञतिथियपुब्बो सामणेरभूमियं ठितो – “अहं भन्ते, इत्थन्नामो अञतित्थियपुब्बो इमस्मिं धम्मविनये आकङ्खामि उपसम्पदं, स्वाहं, भन्ते, संघं चत्तारो मासे परिवासं याचामी'"तिआदिना (महाव० ८६) नयेन समादियित्वा परिवसति, तं सन्धाय – “यो खो, कस्सप, अञतित्थियपुब्बो"तिआदिमाह । __४०५. तत्थ पब्बज्जन्ति वचनसिलिट्ठतावसेनेव वुत्तं, अपरिवसित्वायेव हि पब्बज्जं लभति। उपसम्पदत्थिकेन पन नातिकालेन गामप्पवेसनादीनि अट्ठ वत्तानि पूरेन्तेन परिवसितब्बं । आरद्धचित्ताति अट्ठवत्तपूरणेन तुट्ठचित्ता, अयमेत्थ सङ्घपत्थो । वित्थारतो पनेस तिथियपरिवासो समन्तपासादिकाय विनयट्ठकथायं पब्बज्जखन्धकवण्णनाय वुत्तनयेन वेदितब्बो । अपि च मेत्थाति अपि च मे एत्थ । पुग्गलवमत्तता विदिताति पुग्गलनानत्तं विदितं । “अयं पुग्गलो परिवासारहो, अयं न परिवासारहो"ति इदं मय्हं पाकटन्ति दस्सेति । ततो कस्सपो चिन्तेसि - “अहो अच्छरियं बुद्धसासनं, यत्थ एवं घंसित्वा कोट्टेत्वा युत्तमेव गण्हन्ति, अयुत्तं छड्डेन्ती"ति, ततो सुटुतरं पब्बज्जाय सञ्जातुस्साहो - "सचे भन्ते"तिआदिमाह । अथ खो भगवा तस्स तिब्बच्छन्दतं विदित्वा - “न कस्सपो परिवासं अरहती''ति अञतरं भिक्खं आमन्तेसि - “गच्छ भिक्खु कस्सपं न्हापेत्वा पब्बाजेत्वा आनेही''ति । 269 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy