SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ ( ७.३७८-३७८) द्वे पब्बजितवत्थुवणना आगच्छन्ति, तेसं एते तयो सेट्ठी अत्तनो अत्तनो उय्यानेसु पण्णकुटियो कत्वा उपट्ठानं करोन्ति । अथेकदिवस ते तापसा हिमवन्ततो आगच्छन्ता महाकन्तारे तसिता किलन्ता एकं महन्तं वटरुक्खं पत्वा तत्थ अधिवत्थाय देवताय सन्तिका सङ्ग्रहं पच्चासिसन्ता निसीदिंसु । देवता सब्बालङ्कारविभूसितं हत्थं पसारेत्वा तेसं पानीयपानकादीनि दत्वा किलमथं पटिविनोदेसि, एते देवतायानुभावेन विहिता पुच्छिंसु - "किं नु खो, देवते, कम्मं कत्वा तया अयं सम्पत्ति लद्धा "ति ? देवता आह- "लोके बुद्धो नाम भगवा उप्पन्नो, सो एतरहि सावत्थियं विहरति, अनाथपिण्डिको गहपति तं उपट्ठहति । सो उपोसथदिवसेसु अत्तनो भतकानं पकतिभत्तवेतनमेव दत्वा उपोसथं कारापेसि । अथाहं एकदिवसं मज्झन्हिके पातरासत्थाय आगतो कञ्चि भतककम्मं अकरोन्तं दिस्वा - 'अज्ज मनुस्सा कस्मा कम्मं न करोन्ती 'ति पुच्छिं । तस्स मे तमत्थं आरोचेसुं । अथाहं एतदवोचं - 'इदानि उपड्ढदिवसो गतो, सक्का नु खो उपपोसथं कातुरन्ति । ततो सेट्ठिस्स पटिवेदेत्वा “सक्का कातु 'न्ति आह । स्वाहं उपड्ढदिवसं उपपोसथं समादियित्वा तदव कालं कत्वा इमं सम्पत्तिं पटिलभि"न्ति । अथ ते तापसा “बुद्धो किर उप्पन्नोति सञ्जातपीतिपामोज्जा ततोव सावत्थिं गन्तुकामा हुत्वापि – “बहुकारा नो उपट्ठाकसेट्ठिनो तेसम्पि इममत्थमारोचेस्सामा 'ति कोसम्बिं गन्त्वा सेट्ठीहि कतसक्कारबहुमाना " तदहेव मयं गच्छामा "ति आहंसु । “किं, भन्ते, तुरितात्थ, ननु तुम्हे पुब्बे चत्तारो पञ्च मासे वसित्वा गच्छथा " ति च वुत्ते तं पवत्तिं आरोचेसुं । “तेन हि भन्ते, सहेव गच्छामा "ति च वुत्ते " गच्छाम मयं, तुम्हे सणिकं आगच्छथा”ति सावत्थिं गन्त्वा भगवतो सन्तिके पब्बजित्वा अरहत्तं पापुर्णिसु । तेपि सेट्ठिनो पञ्चसतपञ्चसतसकटपरिवारा सावत्थिं गन्त्वा दानादीनि दत्वा कोसम्बिं आगमनत्थाय भगवन्तं याचित्वा पच्चागम्म तयो विहारे कारेसुं । तेसु कुक्कुटसेट्ठिना तो कुक्कुटारामो नाम, पावारियसेट्ठिना कतो पावारिकम्बवनं नाम, घोसितसेट्ठिना कतो घोसितारामो नाम अहोसि । तं सन्धाय वुत्तं - "कोसम्बियं विहरति घोसितारामेति । I Jain Education International २५७ मुण्डियोति इदं तस्स नामं । जालियोति इदम्पि इतरस्स नाममेव । यस्मा पनस्स उपज्झायो दारुमयेन पत्तेन पिण्डाय चरति, तस्मा दारुपत्तिकन्तेवासीति वुच्चति । एतदवोचुन्ति उपारम्भाधिप्पायेन वादं आरोपेतुकामा हुत्वा एतदवोचुं । इति किर सं अहोसि, सचे समणो गोतमो “तं जीवं तं सरीर "न्ति वक्खति, अथस्स मयं एतं वादं आरोपेस्साम “भो गोतम, तुम्हाकं लद्धिया इधेव सत्तो भिज्जति, तेन वो वादो 257 For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy