SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ ७. जालियसुत्तवण्णना ढे पब्बजितवत्थुवण्णना ३७८. एवं मे सुतं...पे०... कोसम्बियन्ति जालियसुत्तं । तत्रायं अपुब्बपदवण्णना । घोसितारामेति घोसितेन सेट्ठिना कते आरामे | पुब्बे किर अल्लकप्परटुं नाम अहोसि । ततो कोतूहलिको नाम दलिदो छातकभयेन सपुत्तदारो अवन्तिरटुं गच्छन्तो पुत्तं वहितुं असक्कोन्तो छड्डेत्वा अगमासि, माता निवत्तित्वा तं गहेत्वा गता, ते एकं गोपालकगामं पविसिंसु । गोपालकेन च तदा बहुपायासो पटियत्तो होति, ते ततो पायासं लभित्वा भुजिंसु । अथ सो पुरिसो बलवपायासं भुत्तो जीरापेतुं असक्कोन्तो रत्तिभागे कालं कत्वा तत्थेव सुनखिया कुच्छिस्मिं पटिसन्धिं गहेत्वा कुक्कुरो जातो, सो गोपालकस्स पियो अहोसि । गोपालको च पच्चेकबुद्धं उपट्टहति । पच्चेकबुद्धोपि भत्तकिच्चपरियोसाने कुक्कुरस्स एकेकं पिण्डं देति, सो पच्चेकबुद्धे सिनेहं उप्पादेत्वा गोपालकेन सद्धिं पण्णसालम्पि गच्छति । गोपालके असन्निहिते भत्तवेलायं सयमेव गन्त्वा कालारोचनत्थं पण्णसालद्वारे भुस्सति, अन्तरामग्गेपि चण्डमिगे दिस्वा भुस्सित्वा पलापेति । सो पच्चेकबुद्धे मुदुकेन चित्तेन कालंकत्वा देवलोके निब्बत्ति । तत्रस्स घोसकदेवपुत्तो त्वेव नामं अहोसि । सो देवलोकतो चवित्वा कोसम्बियं एकस्स कुलस्स घरे निब्बत्ति । तं अपुत्तको सेट्टि तस्स मातापितूनं धनं दत्वा पुत्तं कत्वा अग्गहेसि । अथ अत्तनो पुत्ते जाते सत्तक्खत्तुं घातापेतुं उपक्कमि । सो पुञ्जवन्तताय सत्तसुपि ठानेसु मरणं अप्पत्वा अवसाने एकाय सेट्ठिधीताय वेय्यत्तियेन लद्धजीवितो अपरभागे पितुअच्चयेन सेट्ठिद्वानं पत्वा घोसकसेट्टि नाम जातो। अञपि कोसम्बियं कुक्कुटसेट्टि, पावारियसेठ्ठीति द्वे सेट्टिनो अत्थि, इमिना सद्धिं तयो अहेसुं । तेन च समयेन हिमवन्ततो पञ्चसततापसा सरीरसन्तप्पनत्थं अन्तरन्तराकोसम्बिं 256 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy