SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ पठममहासङ्गीतिकथा इति पन सब्बं यस्मा, विसुद्धिमग्गे मया सुपरिसुद्धं । वुत्तं तस्मा भिय्यो, न तं इध विचारयिस्सामि ।। "माझे विसुद्धिमग्गो, एस चतुन्नम्पि आगमानहि । ठत्वा पकासयिस्सति, तत्थ यथा भासितं अत्थं' ।। इच्चेव कतो तस्मा, तम्पि गहेत्वान सद्धिमेताय । अट्ठकथाय विजानथ, दीघागमनिस्सितं अत्थन्ति ।। निदानकथा तत्थ दीघागमो नाम सीलक्खन्धवग्गो, महावग्गो, पाथिकवग्गोति वग्गतो तिवग्गो होति; सुत्ततो चतुत्तिंससुत्तसङ्गहो। तस्स वग्गेसु सीलक्खन्धवग्गो आदि, सुत्तेसु ब्रह्मजालं। ब्रह्मजालस्सापि “एवं मे सुत''न्तिआदिकं आयस्मता आनन्देन पठममहासङ्गीतिकाले वुत्तं निदानमादि । पठममहासङ्गीतिकथा पठममहासङ्गीति नाम चेसा किञ्चापि विनयपिटके तन्तिमारूळ्हा, निदानकोसल्लत्थं पन इधापि एवं वेदितब्बा। धम्मचक्कप्पवत्तनहि आदि कत्वा याव सुभद्दपरिब्बाजकविनयना कतबुद्धकिच्चे, कुसिनारायं उपवत्तने मल्लानं सालवने यमकसालानमन्तरे विसाखपुण्णमदिवसे पच्चूससमये अनुपादिसेसाय निब्बानधातुया परिनिब्बुते भगवति लोकनाथे, भगवतो धातुभाजनदिवसे सन्निपतितानं सत्तन्नं भिक्खुसतसहस्सानं सङ्घत्थेरो आयस्मा महाकस्सपो सत्ताहपरिनिब्बुते भगवति सुभद्देन वुड्डपब्बजितेन - "अलं, आवुसो, मा सोचित्थ, मा परिदेविस्थ, सुमुत्ता मयं तेन महासमणेन, उपकुता च होम – 'इदं वो कप्पति, इदं वो न कप्पती'ति, इदानि पन मयं यं इच्छिस्साम, तं करिस्साम, यं न इच्छिस्साम न तं करिस्सामा''ति (चूळव० ४३७) वुत्तवचनमनुस्सरन्तो, ईदिसस्स च सङ्घसन्निपातस्स पुन दुल्लभभावं मञमानो, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy